SearchBrowseAboutContactDonate
Page Preview
Page 799
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३४७] HACA यसरीरप्पयोगबंधे णं भंते ! किं देसबंधे सवबंधे ?, गोयमा ! देसर्वधेवि सत्वबंधेवि, एगिदियओरालियसरी-2 दरप्पयोगबंधे णं भंते । किं देसबंधे सबबंधे, एवं चेव, एवं पुढविकाइया, एवं जाव मणुस्सपंचिंदियओरालि-11 यसरीरप्पयोगबंधे णं भंते ! किं देसबंधे सवबंधे?, गोयमा । देसबंधेवि सबबंधेवि ।। ओरालियसरीरप्पयोगबंधे थे भंते ! कालओ केवचिरं होइ?, गोयमा । सवर्षधे एकं समयं, देसबंधे जहनेणं एक समयं उक्कोसेणं| तिन्नि पलिओवमाई समयऊणाई, एगिदियओरालियसरीरप्पयोगबंधे णं भंते ! कालओ केवचिरं होइ,18 गोयमा सघर्षधे एकं समयं देसबंधे जहन्नेणं एवं समयं उक्कोसेणं बावीसं वाससहस्साई समऊणाई, पुढ-14 | विकाइयएगिदियपुच्छा, गोयमा सबबंधे एक समयं देसबंधे जहन्नेणं खुड्डागभवग्गहणं तिसमयऊणं | उकोसेणं बावीसं वाससहस्साई समऊणाई, एवं सवेसिं सर्वधो एक समयं देसपंधो जेसि नस्थि वेषविय-11 सरीरं तेसिं जहन्नेणं खुड्डागं भवरगहणं तिसमयऊर्ण उक्कोसेणं जा जस्स ठिती सा समऊणा कायवा, जेसिं पुण अस्थि वेषियसरीरं तेर्सि देसबंधो जहन्नेणं एवं समयं उकोसेणं जा जस्स ठिती सा समजणा कायदा जाच मणुस्साणं वेसबंधे जहन्नेणं एवं समयं उक्कोसेणं तिन्नि पलिओवमाई समयूणाई । ओरालियसरीरबंध|तरेण मंते ! कालओ केवचिरं होह, गोयमा सबबंधंतर जहन्नेणं खुड्डागं भवग्गहणं तिसमयऊणं उक्को सेणं तेत्तीसं सागरोचमाई पुबकोडिसमयाहियाई, देसबंधतरं जहन्नेणं एक समयं उक्कोसेणं तेत्तीसं सागरो|वमाई तिसमयाहियाई, एगिदियओरालियपुच्छा, गोयमा ! सबबंधंतरं जहन्नेणं खुड्डागं भवग्गहणं तिसमय दीप C अनुक्रम [४२४] -%25A प्रयोगबन्ध: एवं तस्य भेदा: ~ 798~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy