SearchBrowseAboutContactDonate
Page Preview
Page 1524
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [६४६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६४६] वितस्तदर्थपरिज्ञानमसम्भावयता तेनापधाजनार्थ प्रश्नः कृत इति ॥ 'सरिसव'त्ति एकत्र प्राकृतशैल्या सदृशवयसः-समा-16 नवयसः अन्यत्र सर्पपा:-सिद्धार्थकाः, 'दछमास'त्ति द्रव्यरूपा माषा: 'कालमास'त्ति कालरूपा मासाः, 'कुलत्यति एकत्र कुले तिष्ठन्तीति कुलस्था:-कुलाङ्गनाः, अन्यत्र कुलत्थाः धान्यविशेषाः, सरिसवादिपदप्रश्नश्च छलग्रहणेनोपहासार्थ ।' कृत इति ॥ अथ चसूरि विमुच्य भगवतो वस्तुतत्त्वज्ञानजिज्ञासयाऽऽह एगे भवं दुवे भवं अक्खए भवं अञ्चए भवं अवहिए भवं अणेगभूयभावभविए भवं !, सोमिला ! एगेवि 18|अहं जाव अणेगभूयभावभविएवि अहं, से केणटेणं भंते ! एवं वुचाइ जाय भविएवि अहं, सोमिला। दषट्ठयाए एगे अहं नाणदंसणट्ठयाए दुविहे अहं पएसट्टयाए अक्खएवि अहं अचएवि अहं अयढिएविद | अहं उपयोगट्टयाए अणेगभूयभावभविएवि अहं,से तेणद्वेणं जाव भविएवि अहं, एत्थ णं से सोमिले माहणे | संबुद्धे समणं भगवं महावीरं जहा खंदओ जाव से जहेयं तुझे वदह जहाण देवाणुप्पियाणं अंतिए बहवे राईसर एवंजहा रायप्पसेणइजे चित्तो जाव दुवालसविहं सावगधर्म पडिवजति पडिच जित्ता समणं भगवं महावीरं वंदति जाव पडिगए, तए णं से सोमिले माहणे समणोवासए जाए अभिगयजीवा जाब विहरह। भंतेत्ति भगवं गोयमे समणं भगवं महावीर वंदति नम०० नम०पभू णं भंते ! सोमिले माहणे देवाणु-13/ लिपियाणं अंतिए मुंडे भवित्ता जहेव संखे तहेव निरवसेसं जाव अंतं काहिति । सेवं भंते !२त्ति जाच विह रति ॥ (सूत्रं ६४७)॥१८-१०॥ ॥ अट्ठारसम सयं समत्तं ।।१८॥ दीप --400-5 अनुक्रम [७५६] -- ~1523~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy