________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [६४६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [६४६]
व्याख्या- मासा ते दुविहा प० त०-सत्थपरिणया य असस्थपरिणया य एवं जहा धन्नसरिसवा जाव से तेणटेणं जावा प्रज्ञतिः
जावा १८ शतके अभक्वेयावि । कुलत्था ते भंते । किं भक्खेया अभक्खेया ?, सोमिला! कुलत्था भक्खेयावि अभक्खेयावि, अभयदेवी
उद्देश:१० सेकेणद्वेणं जाव अभक्खयावि,से नूणं सोमिलाते बंभन्नएसु नएसुदुविहा कुलत्या पतं-इस्थिकुलस्था य या वृत्तिः२८
सोमिलस्य | धन्नकुलत्था य, तस्थणं जे ते इत्थिकुलत्था ते तिविहा पं०, तंजहा-कुलकन्नयाइ वा कुलवहयाति वा कुलमा- यात्रादिसर्प ॥७५९॥ उयाइ वा, ते णं समणाणं निग्गंधाणं अभक्खेया, तत्थ णं जे ते धन्नकुलस्था एवं जहा धनसरिसवा से तेण- पादिप्रश्न: टेणं जाय अभक्खेयाबि ।। (सूत्रं ६४६)॥
सू ६४६ 'तेण मित्यादि, 'इमाईचणं'ति इमानि च वक्ष्यमाणानि यात्रायापनीयादीनि 'जत्त'त्ति याने यात्रा-संयमयोगेषु का प्रवृत्तिः 'जवणिज'ति यापनीयं-मोक्षाध्वनि गच्छतां प्रयोजक इन्द्रियादिवश्यतारूपो धर्मः 'अचाचाहंति शरीरवाधानामभावः 'फासुयविहारंति मासुकविहारो-निर्जीव आश्रय इति, 'तवनियमसंजमसज्झायझाणावस्सयमाइएमुत्ति इह तपा-अनशनादि नियमाः-तद्विषया अभिग्रहविशेषाः यथा एतावत्तपःस्वाध्यायवैयावृत्त्यादि मयाऽवश्य रात्रिन्दिवादी|| विधेयमित्यादिरूपाः संयमः-प्रत्युपेक्षादिः स्वाध्यायो-धर्मकथादि ध्यान-धादिः आवश्यक-पविध, एतेषु च यद्यपि || भगवतः किश्चिन्न तदानी विशेषतः संभवति तथाऽपि तत्फलसद्भावात्तदस्तीत्यवगन्तव्यं, 'जयण'त्ति प्रवृत्तिः 'इंदिपजब-I
॥७५९॥ |णिज्जति इन्द्रियविषयं यापनीयं-वश्यत्वमिन्द्रिययापनीयं, एवं नोइन्द्रिययापनीर्य, नवरं नोशब्दस्य मिश्रवचनत्यादिन्द्रि-|| चैर्मिनाः सहार्थत्वाद्वा इन्द्रियाणां सहचरिता नोइन्द्रियाः कषायाः, एषां च यात्रादिपदानां सामयिकगम्भीरार्थत्वेन भग
दीप अनुक्रम [७५६]
SARERatininemarana
सोमिल-ब्राह्मणस्य भगवंत-महावीरेण सह प्रश्न-संवाद:
~ 1522~