SearchBrowseAboutContactDonate
Page Preview
Page 737
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [३२६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३२६]] A% CENSEX EXSE594545 गोयमा ! इमा ण रयणप्पभापुढवी नो चरिमा नो अचरिमा नो चरिमाई नो अचरिमाई नो चरिमंतपएसा नो अचरिमतपएसा नियमा अचरिमं चरमाणि य चरिमंतपएसा य अचरिमंतपएसा य' इत्यादि, तत्र किं चरिमा अचरिमा इत्येकवचनान्तः प्रश्नः 'चरिमाइं अचरिमाई' इति बहुवचनान्तः प्रश्ना, 'चरिमंतपएसा अचरिमंतपएस'त्ति चरिमाठाण्येवान्तवत्तित्वादन्ताश्चरिमान्तास्तेषां प्रदेशा इति समासः, तथाऽचरममेवान्तो-विभागोऽचरमान्तस्तस्य प्रदेशा अचर-2 मान्तप्रदेशाः, 'गोयमा ! नो चरिमा नो अचरिमा' चरमत्वं ह्येतदापेक्षिकम् , अपेक्षणीयस्याभावाच कथं चरिमा भवि-४ &|| यति , अचरमत्वमप्यपेक्षयैव भवति ततः कथमन्यस्यापेक्षणीयस्याभावेऽचरमत्वं भवति ?, यदि हि रत्नप्रभाया मध्येऽन्यात | पृथिवी स्यात्तदा तस्याश्चरमत्वं युज्यते, न चास्ति सा, तस्मान्न चरमासौ, तथा यदि तस्या वाह्यतोऽन्या पृथिवी स्यात्तदा तस्था अचरमत्वं युज्यते न चास्ति सा तस्मानाचरमाऽसाविति, अयं च वाक्यार्थोऽत्र-किमियं रक्षप्रभा पश्चिमा उत | मध्यमा ? इति, तदेतद्वितयमपि यथा न संभवति तथोक्तम् , अथ 'नो चरिमाई नो अचरिमाईति कथं ?, यदा & तस्याश्चरमव्यपदेशोऽपि नास्ति तदा चरमाणीति कथं भविष्यति ?, एवमचरमाण्यपि, तथा 'नो चरिमंतपएसा नो अचरिमंतपएस'त्ति, अत्रापि चरमत्वस्याचरमत्वस्य चाभावात्तत्प्रदेशकल्पनाया अप्यभाव एवेत्यत उक्त-नो चरिमान्त प्रदेशा नोअचरिमान्तप्रदेशा रसप्रभा इति, किं तर्हि 'नियमात् नियमनाचरम च चरमाणि च, एतदुक्तं भवति-अव-131 ४ाश्यतयेयं केवलभङ्गवाच्या न भवति, अवयवावयविरूपत्वादसङ्ख्येयप्रदेशावगाढत्वाद्यधोक्तनिर्वचनविषयैवेति, तथाहि दीप अनुक्रम [३९९] 1-94 ~ 736~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy