SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [३२५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३२५] वत्ति आमृशन् ईषत् स्पृशन्नित्यर्थः 'संमुसमाणे यत्ति संमृशन् सामस्त्येन स्पृशन्नित्यर्थः 'आलिहमाणे वत्ति आलि-|| व्याख्या ८ शतके प्रज्ञप्तिः खन् ईषत् सकृद्वाऽऽकर्षन् 'विलिहमाणे वत्ति विलिखन् नितरामनेकशी वा कर्षन् 'आञ्छिदभाणे वत्ति ईषत् सकृद्वा उद्देशः३ प्रदेशानाम अभयदेवी-छिन्दन् 'विच्छिदमाणे वत्ति नितरामसकृद्धा छिन्दन् 'समोडहमाणे'त्ति समुपदहन 'आवाहं वत्ति ईषद्बाधां या वृत्तिः स्तरावेद'वायाहं वत्ति व्यावाघां-प्रकृष्टपीडाम् ।। कूर्मादिजीवाधिकारात्तदुत्पत्तिक्षेत्रस्य रलप्रभादेश्चरमाचरमविभागदर्शनायाह- नाया ॥३६५| __ कति णं भंते ! पुढवीओ पण्णत्ताओ?, गोषमा | अट्ठ पुढवीओ पन्नत्ताओ, तंजहा-रयणप्पभा जाव अहे | अभाव सत्तमा पुढवि ईसिपम्भारा ।इमा णं भंते ! रयणप्पभापुढची किं चरिमा अचरिमा ?, चरिमपदं निरवसेसं ३२५ चरमादिः भाणिय जाव वेमाणिया णं भंते ! फासचरिमेणं किं चरिमा अचरिमा ?, गोयमा! चरिमावि अचरिमावि। सू ३२६ सेवं भंते !२ भग० गो०॥ (सूत्रं ३२६)॥८-३ ॥ 'कइ ण'मित्यादि, तत्र 'इमा णं भंते ! रयणप्पभापुढवी किं चरिमा अचरिमा?' इति, अथ केयं चरमाचरमIX परिभाषा इति, अत्रोच्यते, चरमं नाम प्रान्तं पर्यन्तवर्ति, आपेक्षिकं च चरमत्व, यदुक्तम्-"अन्यद्रव्यापेक्षयेदं चरम ||४/ IMI द्रव्यमिति, यथा पूर्वशरीरापेक्षया चरमं शरीर"मिति, तथा अचरम नाम अप्रान्त मध्यवर्ति, आपेक्षिकं चाचरमत्वं, | ॥३६५।। यदुक्तम्-"अन्यद्रव्यापेक्षयेदमचरम द्रव्यं, यथाऽन्त्यशरीरापेक्षया मध्यशरीर"मिति इह स्थाने प्रज्ञापनादशमं पदं वाच्यं, ४ एतदेवाह-चरिमें'त्यादि, तत्र पदद्वयं दर्शितमेव, शेषं तु दश्यते-चरिमाई अचरिमाई चरिमंतपएसा अचरिमंतपएसा ?, दीप अनुक्रम [३९८] ~ 735~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy