SearchBrowseAboutContactDonate
Page Preview
Page 735
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [३२४] दीप अनुक्रम [३९७] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-1, अंतर् शतक [-] उद्देशक [३], मूलं [ ३२४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः किं तं बहुबीयगा ?, बहुबीयगा अणेगविहा पण्णत्ता, तंजहा अस्थियतेंदुकविहे अंबाडगमा उलुंगविले व । आमलगफण| सदाडिम आसोढे उंबरवडे य ॥ १ ॥" इत्यादि । अन्तिमं पुनरिदं सूत्रमन्त्र- "एएस मूलावि असंखेजजीविया कंदावि | संधावि तयावि सालावि पवालावि, पत्ता पत्तेयजीविया पुष्फा अणेगजीविया फला बहुबीयगति, एतदन्तं चेदं वाच्य मिति दर्शयन्नाह - 'जावे'त्यादि ॥ अथ जीवाधिकारादिदमाह अह भंते ! कुम्मे कुम्मावलिया गोहे गोहाबलिया गोणे गोणावलिया मणुस्से मणुस्सावलिया महिसे महिसावलिया एएसि णं दुहा वा तिहा वा संखेज्जहावि छिन्नाणं जे अंतरा तेवि णं तेहिं जीवपएसेहिं फुडा १, हंता फुडा । पुरिसे णं भंते (जं अंतरं) ते अंतरे हत्थेण वा पादेण वा अंगुलियाए वा सलागाए वा कट्टेण वा कलिंचेण वा आमुसमाणे वा संमुसमाणे वा आलिहमाणे वा विलिहमाणे वा अन्नयरेण वा तिक्खेणं सत्थजाएणं आच्छिमाणे वा विच्छिदमाणे वा अगणिकाएणं वा समोडहमाणे तेसिं जीवपएसाणं किंचि आबाई वा विवाहं वा उपायह छविच्छेदं वा करे ?, णो तिणट्टे समट्ठे, नो खलु तत्थ सत्थं संकमह ॥ ( सूत्रे ३२५ ) ।। 'अहे' त्यादि, 'कुम्मे'त्ति 'कूर्मः' कच्छपः 'कुम्मावलिय'त्ति 'कूर्मावलिका' कच्छपपतिः 'गोहे'त्ति गोधा सरीसृप - विशेषः 'जं अंतर'न्ति याम्यन्तराठानि 'ते अंतरे' चि तान्यन्तराणि 'कलिंचेण व'ति क्षुद्रकाष्ठरूपेण 'आमुसमाणे Internationa For Pasta Lise Only ~734~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy