SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [3], मूलं [३२४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: दशतक प्रत सूत्रांक [३२४] उहश संख्यातजीविताद्या सू१२४ दीप व्याख्या-मजावा, जजीविया अणंतजीविया । से किं तं संखेजजीविया, संखे. अणेगविहा पण्णत्ता, तंजहा-ताले तमाले प्रज्ञप्तिः तकलि तेतलि जहा पन्नवणाए जाव नालिएरी, जे यावन्ने तहप्पगारा, सेत्तं संखेजजीविया । से किं तं असंअभयदेवी- खेजजीविया ?, असंखेजजीविया दुविहा पण्णत्ता, तंजहा-एगहिया य बहुवीयगा य । से किं तं एगडिया, या वृत्तिः|| अणेगविहा पण्णता, तंजहा-निबंधजंबू० एवं जहा पन्नवणापए जाव फला बहुवीयगा, सेसं बहुषी॥६॥ यगा, सेतं असंखेजजीविया । से किं तं अणंतजीविया , अणंतजीविया अणेगविहा पण्णत्ता, तंजहा-आलुए मूलए सिंगवेरे, एवं जहा सत्तमसए जाव सीउण्हे सिउंढी मुसुंढी, जे यावन्ने त०, सेत्तं अणंतजीविया ॥ (सूत्रं ३२४)॥ 'कईत्यादि, संखेजजीविय'सि सङ्ख्याता जीवा येषु सन्ति ते सङ्ख्यातजीविकाः, एवमन्यदपि पदद्वयं, 'जहा पन्न-||४|| |वणाए'त्ति यथा प्रज्ञापनायां तथाऽनेदं सूत्रमध्येयं, तत्र चैवमेतत्-'ताले तमाले तकलि तेतलि साले य सालकल्लाणे || सरले जायइ केयर कंदलि तह चम्मरुक्खे य॥१॥ भुयरुक्खे हिंगुरुक्खे लवंगरुक्खे य होइ बोजवे । पूयफली खजूरी || | बोद्धवा नालिएरीय ॥२॥" 'जे यावन्ने तहप्पगारे ति ये चाप्यन्ये तथाप्रकारा वृक्षविशेषास्ते समातजीविका इति |५|| ॥३६॥ प्रक्रमः । 'एगडिया य'त्ति एकमस्थिक-फलमध्ये बीजं येषां ते एकास्थिकाः 'बहुवीयगा य'त्ति बहूनि बीजानि फलमध्ये | ॥ येषां ते बहुबीजका:-अनेकास्थिकाः 'जहा पनवणापए'त्ति यथा प्रज्ञापनाण्ये प्रज्ञापनाप्रथमपदे तथाऽनेद सूत्रमध्येयं, । तच्चैवं-"निबंवजंबुकोसंबसालअंकोल्लपीलुसलूया । सल्लइमोयइमालुय बउलपलासे करंजे य ॥१॥" इत्यादि । तथा “से | 494XXXX%*** अनुक्रम [३९७] ~ 733~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy