SearchBrowseAboutContactDonate
Page Preview
Page 738
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [३,४], मूलं [३२६,३२७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३२६, ३२७] व्याख्या प्रज्ञप्ति अभयदेवीयावृत्तिः१ रतप्रभा तावदनेन प्रकारेण व्यवस्थितेति विनेयजनानुग्रहाय लिख्यते, स्थापना चेयम्एवमवस्थितायां यानि प्रान्तेषु व्यवस्थितानि तदध्यासितक्षेत्रखण्डानि तानि तथाविधविशिष्टैकपरिणामयुक्तत्वाच्चरमाणि, यत्पुनर्मध्ये महद् रसप्रभाकान्त क्षेत्रखण्डं तदपि तथा विधपरिणामयुक्तत्वादचरमं तदुभयसमुदायरूपा चेयमन्यथा तदभावप्रसङ्गात्, प्रदेशपरिकल्पनायां तु चरमान्तप्रदेशाचाचरमान्तप्रदेशाच, कथं , ये बाह्यखण्डप्रदेशास्ते परमान्तप्रदेशाः ये च मध्यखण्डप्रदेशास्तेऽचरमान्तप्रदेशा इति, अनेन चैकान्तदुर्णयनिरासप्रधानेन निर्वचनसूत्रेणावयवावयविरूपं वस्त्वित्याह, तयोश्च भेदाभेद इति । एवं शर्करादिष्वपि, अथ कियडूरं तद्वाच्यम् ? इत्याह-'जावे'त्यादि, ये वैमानिकभवसम्भवं स्पर्श न लप्स्यन्ते पुनस्तत्रानुत्पादेन मुक्तिगमनाते वैमानिकाः स्पर्शचरमेण चरमाः, ये तु तं पुनर्लप्स्यन्ते ते त्वचरमा इति ।। अष्टमशते तृतीयः॥८-३॥ ८ शतके उद्देशः३ चरमादिः सू १२६ काविक्या दयः सू३२७ दीप अनुक्रम CASCECACAREER [३९९, ४०० अनन्तरोद्देशके पैमानिका उक्तास्ते च क्रियावन्त इति चतोंद्देशके ता सच्यन्ते, तत्र च 'रायगिहे'इत्यादिसूत्रम् रायगिहे जाच एवं वयासी-कति णं भंते ! किरियाओ पन्नत्ताओ? गोयमा ! पंच किरियाओ पन्नत्ताओ, तंजहा-काइपा अहिगरणिया, एवं किरियापदं निरवसेसं भाणिपर्व जाव मायावत्तियाओ किरियाओ विसे-|| साहियाओ, सेवं भंते ! सेवं भंतेत्ति भगवं गोयमे०॥ (सूत्रं ३२७)॥८-४॥ अत्र अष्टम-शतके तृतीय-उद्देशक: समाप्त: अथ अष्टम-शतके चतुर्थ-उद्देशक: आरभ्यते ~ 737~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy