________________
आगम
(०५)
"भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [७६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [७६]
दीप अनुक्रम [९८]]
व्याख्या- किमट्ट अजो! गरहह , कालास० संजमट्टयाए, से भंते!किंगरहा संजमे अगरहा संजमे ?, कालास गरहा१शतके प्रज्ञप्तिः संजमे नो अगरहासंजमे, गरहावि य णं सव्वं दोस पविणेति सव्वं बालियं परिणाए, एवं खुणे आया संजमेर अभयदेवी ठाउवहिए भवति, एवं खुणे आया संजमे उवचिए भवति, पवं खुणे आया संजमे उवहिए भवति, एस्थणं से
सामायिकया वृत्तिः
देकलास कालासवेसियपुत्ते अणगारे संबुद्धे थेरे भगवंते वंदति णमंसति २ एवं वयासी-एएसिणं भंते ! पयाणं MITRA पुब्बि अण्णाणयाए असवणयाए अबोहियाए अणभिगमेणं अदिहाणं अस्सुयाणं असुयाणं अविण्णायाणं सू ७६ अव्योगडाणं अव्वोच्छिन्नाणं अणिज्जूढाणं अणुवधारियाणं एयममु णो सद्दहिए जो पत्तिइए णो रोइए इयाणि भंते ! एतेसि पयाणं जाणणयाए सवणयाए वोहीए अभिगमेणं दिहाणं सुयाण मुयाणं विण्णायाणं वोग-1 डाणं वोच्छिन्नाणं णिजूढाणं उवधारियाणं एयमट्ठ सद्दहामि पत्तियामि रोएमि एवमेयं से जहेयं तुम्भे बदह तए णं ते थेरा भगवंतो कालासवेसियपुत्तं अणगारं एवं वयासी-सदहाहि अजो ! पत्तियाहि अजो ! रोएहि । अजोसे जहेयं अम्हे वदामो।तएणं से कालासवेसियपुत्ते अणगारे धेरे भगवंतो वंदह नमसह २एवं वदासीइच्छामि गं भंते ! तुम्भं अंतिए चाउजामाओ धम्माओ पंचमहब्वइयं सपडिकमणं धम्म उवसंपज्जित्ता गं || विहरित्तए, अहासुहं देवाणुप्पियामा पडिबंधं । तए णं से कालासवेसियपुत्ते अणगारे धेरे भगवते वंदइ नमसह । | वंदित्ता नमंसित्ता चाउजामाओधम्माओ पंचमहब्वइयं सपडिकमणं धर्म उवसंपजित्ता णं विहरइ। तए णं से | कालासवेसियपुत्ते अणगारे बहूणि वासाणि सामण्णपरियागं पाउणइ जस्सहाए कीरइ नग्गभावे मुंडभावे |
कालासवैशिक-अनगारस्य प्रश्ना: एवं स्थवीरस्य उत्तराणि
~ 204~