________________
आगम
(०५)
"भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [७६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [७६]
दीप अनुक्रम [९८]]
अण्हाणयं अदंतधुवणयं अच्छत्तयं अणोवाहणयं भूमिसेजा फलहसेज्जा कट्ठसेजा केसलोओ बंभचेरवासो | परधरपवेसो लद्धावलद्धी उच्चावया गामकंटगा बाबीसं परिसहोवसग्गा अहियासिर्जति तम आराहेइ २ |चरिमेहिं उस्सासनीसासेहिं सिद्धे बुद्ध मुक्के परिनिव्वुडे सव्वदुक्खप्पहीणे ॥ (सू०७६) । 'पासावञ्चिजेत्ति पापित्यानां-पार्श्वजिनशिष्याणामयं पार्थापत्यीयः 'थरे'तिश्रीमन्महावीरजिनशिष्याः श्रुतवृद्धाः |'सामाइय'ति समभावरूपं 'न यातित्ति न जानन्ति, सूक्ष्मत्वात्तस्य, 'सामाझ्यस्स अट्ठति प्रयोजनं कर्मानुपादाननिर्जरणरूपं, 'पञ्चक्खाणं'ति पौरुष्यादिनियम, तदर्थ च-आश्रवद्वारनिरोधं, 'संजमति पृथिव्यादिसंरक्षणलक्षणं, तदर्थं
च-अनाश्रवत्व, संवर'ति इन्द्रियनोइन्द्रियनिवर्तनं, तदर्थ तु-अनाश्रवत्वमेव, 'विवेगं'ति विशिष्टबोधं, तदर्थं च-त्याज्यत्या18|| गादिक, विउस्सग्गंति व्युत्सर्ग कायादीनां, तदर्थ चानभिष्वङ्गताम् 'अजोत्ति हे आर्य 1. ओकारान्तता सम्बोधने प्राकृ-12 &तत्वात. 'किं भेत्ति किं भवतामित्यर्थः, 'आया णे'त्ति आत्मा न:-अस्मार्क मते सामायिकमिति, यदाह-"जीवो गुणपष्टि-118 नवण्णो नयस्स दबडियस्स सामइयं "ति, सामायिकार्थोऽपि जीव एव, कर्मानुपादानादीनां जीवगुणत्वात् जीवाव्यतिरिक्त
त्वाञ्च तद्गुणानामिति । एवं प्रत्याख्यानाद्यप्यवगन्तव्यम् । 'जह भे अजो'त्ति यदि भवतां हे आर्याः स्थविराः सामायिकमात्मा तदा अवहड्डु'त्ति अपहृत्य त्यक्त्वा क्रोधादीन् किमर्थं गर्हवे ? निंदामि गरिहामि अप्पाणं बोसिरामि'इति वचनात् क्रोधा-3 दीनेव अथवा अवजमिति गम्यते, अयमभिप्राय:-यः सामायिकवान् त्यक्तक्रोधादिश्च स कथं किमपि निन्दति ?, निन्दा हि | १ गुणप्रतिपन्नो जीवो द्रव्यार्थिकस्य नयस्य मतेन सागायिकम् ॥
Santana
KIRitrary.com
कालासवैशिक-अनगारस्य प्रश्ना: एवं स्थवीरस्य उत्तराणि
~205~