________________
आगम
(०५)
प्रत
सूत्रांक
[६८६]
दीप
अनुक्रम [८०४]
“भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः)
शतक [२०], वर्ग [-], अंतर् शतक [-], उद्देशक [१०] मूलं [ ६८६ ] मुनि दीपरत्नसागरेण संकलित
आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
नेरइयाणं भंते । किं आजोवकमेणं उववजंति परोवक्रमेणं उबव० निरुवक्रमेणं उववजंति ?, गोयमा ! आओवकमेणवि उवव० परोवकमेणवि उववजंति rिeamमेणवि उववजंति एवं जाव वैमाणियाणं । नेरहया णं भंते । किं आओवकमेणं उबवति परोवक्कमेणं उबवर्हति निरुवकमेणं उववर्द्धति ?, गोयमा ! नो आओवक्रमेणं उवहंति नो परोवकमेण उवव० निरुवकमेणं उद्यहंति, एवं जाव धणियकुमारा, पुढविकाइया जाव मणुस्सा तिसु उध०, सेसा जहा नेरइ० नवरं जोइसियवेमाणिया चयंति ॥ नेरइया णं भंते । किं आइहीए उबव० परिहीए उवब० १, गोयमा ! आइडीए उच्च० नो परिहीए उब० एवं जाव वैमाणियाणं । नेरइया णं भंते! किं आइडीए उववहह परिए उववहह ?, गोयमा ! आइडीए उद्द० नो परिडीए उव० एवं जाव वेमाणि०, नवरं जोइसियवेमाणि० चयंतीति अभिलावो । नेर० भंते! किं आयकम्मुणा उववज्जंति ? गो० ! आयकम्मुणा उबव० परकम्मुणा उचव० १ गो! आयकम्मुणा उवव० नो परकम्मुणा उबव० एवं जाव वैमाणि०, एवं उणादंडओवि । नेरइया णं भंते ! किं आयप्पओगेणं उववज्जइ परप्पओगेणं उवव० १, गोयमा ! आयप्पओगेणं उब० नो परप्पयोगेणं उ० एवं जाव वैमाणि०, एवं उद्दट्टणादंंडओवि (सूत्रं ६८६ ) ॥
'नेरइए' इत्यादि, 'आओवकमेणं उववर्जति त्ति आत्मना स्वयमेवायुष उपक्रम आत्मोपक्रमस्तेन मृत्वेति शेषः उत्पद्यन्ते नारकाः यथा श्रेणिकः, 'परोपक्रमेण' परकृतमरणेन यथा कूणिकः, 'निरुपक्रमेण' उपक्रमणाभावेन यथा कालशौकरिकः यतः सोपक्रमायुष्का इतरे च तत्रोत्पद्यन्त इति उत्पादोद्वर्त्तनाऽधिकारादिदमाह- 'नेरइए' इत्यादि,
Education International
For Panalyse On
~ 1595 ~