SearchBrowseAboutContactDonate
Page Preview
Page 1595
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [६८३-६८४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६८३-६८४] दीप व्याख्या- 18 विद्याऽभ्यस्ततरा भवतीत्येकेनागमनं गमने तु न तथेति द्वाभ्यां, जवाचारणस्य तु लब्धिरुपजीव्यमानाऽल्पसामर्थ्या भवती- २० शतके त्यागमनं द्वाभ्यां गमनं त्वेनैवेति ॥ विंशतितमशते नवमः ।। २०-९॥ उद्देशः १० अभयदेवी सोपक्रमेतया वृत्तिः२ नवमोद्देशके चारणा उक्तास्ते च सोपक्रमायुष इतरे च संभवन्तीति दशमे सोपक्रमादितया जीवा निरुप्यन्त इत्ये पक्रमोस्पा॥७९५॥ है सम्बन्धस्यास्येदमादिसूत्रम् दादि सू जीवा णं भंते । किं सोवकमाउया निरुवकमाउया ?, गोयमा ! जीवा सोवकमाज्यावि निरुवकमाउयावि, Mileeures ४|| नेरइया णं पुच्छा, गोयमा ! नेरइया नो सोचकमाउया निरुवकमाउया, एवं जाव थ०, पुढविकाइया जहाज दाजीवा, एवं जाव मणुस्सा, वाणमं० जोइसि० वेमा० जहा नेरइया । (सूत्रं ६८५)॥ 'जीवा ण'मित्यादि, 'सोवक्कमाउयत्ति उपक्रमणमुपक्रमः-अप्राप्तकालस्यायुषो निर्जरणं तेन सह यत्तत्सोपक्रमं तदेवंविधमायुर्येषां ते तथा तद्विपरीतास्तु निरुपक्रमायुषः, इह गाथे-“देवा नेरइयावि य असंखवासाउया य तिरिमणुया। उत्तमपुरिसा य तहा चरिमसरीरा निरुवकमा ॥१॥ सेसा संसारत्या हवेज सोवकमाउ इयरे य । सोवकमनिरुवकमभेओ भणिओ समासेणं ॥२॥" [देवा नैरयिका अपि चासयवर्षायुषश्च तिर्यग्मनुजा उत्तमपुरुषाश्च तथा चरमशरीराश्च ॥७९५॥ निरुपक्रमाः ॥ १॥ शेषाः संसारस्था भवेयुः सोपक्रमायुष इतरे च सोपक्रमनिरुपक्रमभेदो भणितः समासेन ॥२॥]] उपक्रमाधिकारादेवेदमाह अनुक्रम [८०१८०२] अत्र विंशतितमे शतके नवम-उद्देशकः परिसमाप्त: अथ विशतितमे शतके दशम-उद्देशक: आरभ्यते ~ 1594 ~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy