SearchBrowseAboutContactDonate
Page Preview
Page 1594
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [६८३-६८४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६८३-६८४] दीप अनुक्रम इयवंदणी इयं ॥४॥ पढमेण नंदणवणं बीउप्पाएण पंडगवर्णमि । एइ इहं तइएणं जो विजाचारणो होइ ॥५॥" [अतिशयेन चरणसमर्था जङ्घाविद्याभ्यां चारणा मुनयः । जङ्गाभ्यां याति प्रथमो निश्रीकृत्य रविकरानपि ॥१॥ एकोसादेन ततो रुचकवरं ततः प्रतिनिवृत्तो द्वितीयेन नन्दीश्वरमिह तत आगच्छति तृतीयेन ॥२॥ प्रथमेन पण्डकवनं द्वितीयोत्पादेन नन्दनमेति तृतीयोत्पादेन तत इहायाति जवाचारणः ॥ ३॥ प्रथमेन मानुषोत्तरनगं द्वितीयेन नन्दीश्वर सडू एति । ततस्तृतीयेनेहति कृतचत्यवन्दनः ॥ ४ ॥ प्रथमेन नन्दनवनं द्वितीयोपादेन पण्डकवनम् । एतीह तृतीयेन यो| विद्याचारणो भवति ॥५॥] इति । 'तस्स णं'ति यो विद्याचारणो भविष्यति तस्य पठंषष्ठेन तपाकर्मणा विद्यया । च-पूर्वगतश्रुतविशेषरूपया करणभूतया 'उत्तरगुणलद्धिं ति उत्तरगुणा:-पिण्डविशुयादयस्तेषु चेह प्रक्रमात्तपो गृह्यते | ततश्च 'उत्तरगुणलब्धि' तपोलन्धि 'क्षममाणस्य' अधिसहमानस्य तपः कुर्वत इत्यर्थः । 'कहं सीहा गई'त्ति कीदृशी & शीघ्रा 'गतिः' गमनक्रिया 'कहं सीहे गाविसए'त्ति कीदृशः शीघ्रो गतिविषयः, शीघ्रत्वेन तद्विषयोऽध्युपचारात् शीघ्र उक्तः, 'गतिविषयः' गतिगोचरः ?, गमनाभावेऽपि शीघ्रगतिगोचरभूतं क्षेत्रं किम् ? इत्यर्थः, 'अयन्न मित्यादि, अयंजम्बूद्वीप एवंभूतो भवति ततश्च 'देवे ण'मित्यादि 'हत्वमागच्छेज्जा' इत्यत्र यथा शीध्राऽस्य देवस्य गतिरित्ययं वाक्य|शेषो दृश्यः, 'से णं तस्स ठाणस्से'त्यादि, अयमत्र भावाथ:-लब्ध्युपजीवनं किल प्रमादस्तत्र चासेविते अनालोचिते न भवति चारित्रस्याराधना, तद्विराधकश्च न लभते चारित्राराधनाफलमिति, योहोतं विद्याचारणस्य गमनमुत्पादद्वयेन || आगमनं चैकेन जवाचारणस्य तु गमनमेकेनागमनं च द्वयेनेति तल्लन्धिस्वभावात् , अन्ये त्याहु:-विद्याचारणस्यागमनकाले [८०१ ८०२] | चारण, तस्याभेदाः, तेषाम सामर्थ्य ~ 1593 ~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy