SearchBrowseAboutContactDonate
Page Preview
Page 1593
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [६८३-६८४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: २ प्रत सूत्रांक २० शतके [६८३ -६८४] 1७९ दीप अनुक्रम व्याख्या- तिए गतिविसए प०१, गोयमा ! से णं इओ एगेणं उप्पाएणं रुयगवरे दीवे समोसरणं करेति रुपग०२ प्रज्ञप्तिः तहिं चेहयाई वंदइ तहिं चे०२ तओ पडिनियत्तमाणे वितिएणं उप्पाएणं नंदीसरवरदीचे समोसरणं करेति उद्देशः अभयदेवी- नंदी०२तहिं चेइयाई वंदह तहिं चेइयाई २ इहमागच्छद २इहं चेइयाई चंदह, जंघाचारणस्स णं जडाविद्या या वृत्तिःश गोयमा ! तिरियं एवतिए गइविसए पं०। जंघाचारणस्स णं भंते ! उहूं केवतिए गतिविसए पन्नते, गोयमा। चारणा:सू से णं इओ एगेणं उप्पाएणं पंडगवणे समोसरणं करेति समो०२ तर्हि चेड्याई चंदति तहिं चे०२ततो पडि- ६८३-६८४ नियसमाणे वितिएणं उप्पाएणं नंदणवणे समोसरण करेति नंदणवणे २ तहि चेइयाइं चंदति तहिं २ इह आगच्छा २ इह चेइयाई वंदति, जंघाचारणस्स णं गोयमा उहुं एवतिए गतिविसए पं०, सेणं तस्स ठाणस्स अणालोइयपडिकते कालं करेइ नत्थि तस्स आराहणा से णं तस्स ठाणस्स आलोहयपडिकते कालं करेति अस्थि तस्स आराहणा, सेवं भंते ! सेवं भंते ! जाव विहरद ॥ (सूत्रं १८४)॥ २०-९॥ ___ 'कइ ण मित्यादि, तत्र चरण-गमनमतिशयवदाकाशे एषामस्तीति चारणाः 'विजाचारण'त्ति विद्या-श्रुतं तच पूर्वगतं । | तत्कृतोपकाराश्चारणा विद्याचारणाः, 'जंघाचारण'त्ति जङ्गाब्यापारकृतोपकाराचारणा जलाचारणाः, इहार्थे गाथा:-"अह-III |सयचरणसमत्था जंघाविजाहिं चारणा मुणओ। जंघाहिं जाइ पढमो निस्सं कार्ड रविकरेवि ॥१॥ एगुप्पारण तो रुयग-1 वरंमि उ तओ पडिनियत्तो। बीएणं नंदीसरमिहं तओ एइ तइएणं ॥२॥ पढमेणं पंडगवणं बीउप्पाएण णंदणं एह। तइउप्पारण तओ इह जंघाचारणो एइ ॥ ३ ॥ पढमेण माणुसोत्तरनगं स नंदिस्सरं बिईएणं । एइ तओ तइएणं कयचे [८०१८०२] | चारण, तस्याभेदाः, तेषाम सामर्थ्य ~ 1592 ~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy