SearchBrowseAboutContactDonate
Page Preview
Page 927
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८०-३८२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८० -%AC% -३८२] दीप अनुक्रम %AC जनकरणेऽपि यदार्थचन्दनया पुनस्तत्करणं तत्तत्रैवानवगतावगमकरणादिना विशेषाधानमित्यवगन्तव्यमिति । तमाणाए'त्ति तदाज्ञया-आर्यचन्दनाज्ञया । | तस्स णं माहणकुंडग्गामस्स नगरस्स पचत्थिमेणं एत्थ णं खत्तियकुंडग्गामे नाम नगरे होत्था बनभो. तत्य णं खत्तियकुंडग्गामे नयरे जमालीनाम खत्तियकुमारे परिवसति अहे दित्ते जाव अपरिभूए उपि| पासायवरगए फुहमाणेहिं मुइंगमधएहिं बत्तीसतिबद्धेहिं नाइएहिणाणाविहवरतरुणीसंपउत्तेहिं उवनचित्रमाणे जवनचित्रमाणे ज्वगिजमाणे २ उवलालिज्जमाणे उव०२ पाउसवासारत्तसरदहेमंतवसंतगिम्हपजंते छप्पि उक्त जहा विभवेणं माणमाणे २ कालं गालेमाणे इहे सद्दफरिसरसरूवगंधे पंचविहे माणुस्सए कामभोगे पच्चणुन्भवमाणे विहरह। नए णं खत्तियकुंडग्गामे नगरे सिंघाडगतियचकचचरजाव बहुजणसह वा जहा| उववाइए जाब एवं पनवेइ एवं परवेइ-एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे आइगरे जाव सव: सबदरिसी माहणकुंडग्गामस्स नगरस्स बहिया बहुसालए चेहए अहापडिरूवं जाव विहरहतं महप्फलं| खलु देवाणुपिया! तहारूवाणं अरहताणं भगवंताणं जहा उववाइए जाच एगाभिमुहे खत्तियकुंडग्गामं नगरं मझमझेणं निग्गच्छंति निग्गच्छित्ता जेणेव माहणकुंडग्गामे नगरे जेणेव बहुसालए चेहए एवं जहा| उवचाइए जाव तिचिहाए पजुवासणाए पजुवासंति । तए णं तस्स जमालिस्स खत्तियकुमारस्स तं महया जणसई वा जाव जणसन्निवायं वा सुणमाणस्स वा पासमाणस्स वा अयमेयारूवे अज्झस्थिए जाच समुप्प [४६० -४६२] ॐ4 जमाली-चरित्रं ~926~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy