________________
आगम
(०५)
प्रत
सूत्रांक
[३८०
-३८२]
दीप
अनुक्रम
[४६०
-४६२]
“भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:)
शतक [९], वर्ग [−], अंतर् शतक [-], उद्देशक [३३], मूलं [३८०-३८२] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
व्याख्या
॥४६० ॥
| देवास्ति । 'सचित्ताणं दषाणं विउसरणयाए'त्ति पुष्पताम्बूलादिद्रव्याणां व्युत्सर्जनया त्यागेनेत्यर्थः 'अचित्ताणं १९ शतके प्रज्ञप्तिः दवाणं अविमोयणयाए 'त्ति वस्त्रादीनामत्यागेनेत्यर्थः 'मणस्स एगत्ती भावकरणेणं' अनेकस्य सत एकतालक्षणभाव - ४२ उद्देशः ३३ अभयदेवी- * करणेन 'ठिया चेव'त्ति ऊर्द्धस्थानस्थितैव अनुपविष्टेत्यर्थः 'आगयपण्य'त्ति 'आयातप्रनवा' पुत्रस्नेहादागतस्तन मुया वृत्तिः २ खस्तम्येत्यर्थः ' पष्फुयलोयणा' प्रलुतलोचना पुत्रदर्शनात् प्रवर्त्तितानन्दजलेन 'संवरियवलयवाहा' संवृती-हर्षातिरे४ कादतिस्थूरीभवन्तौ निषिद्धौ बलये:- कटकैर्बाइ भुजौ यस्याः सा तथा 'कंचुयपरिखित्तिया' कशुको चारवाणः परिक्षिष्ठोविस्तारितो हर्षातिरेकस्थूरीभूतशरीरतया यया सा तथा 'धाराहयकयंवर्गपिव समूसवियरोमकृवा' मेघधाराभ्याहतकदपुष्पमिव समुच्छ्रसितानि रोमाणि कूपेषु-रोमरन्ध्रेषु यस्याः सा तथा 'देहमाणी'ति प्रेक्षमाणा, आभीक्ष्ण्ये चात्र द्विरुक्तिः ॥ 'भंते' त्ति भदन्त । इत्येवमामन्त्रणवचसाऽऽमन्नयेत्यर्थः 'गोयमाइ'त्ति गौतम इति एवमामन्त्रयेत्यर्थः अथवा गौतम इति नामोच्चारणम् 'आहे'ति आमन्त्रणार्थी निपातः हे भो इत्यादिवत् 'अत्तर'त्ति आत्मजः पुत्रः 'पुवपुत्तसिणेहापुराणं ति पूर्व :- प्रथमगर्भाधान काल सम्भवो यः पुत्रस्नेहलक्षणोऽनुरागः स पूर्वपुत्रस्नेहानुरागस्तेन 'महतिमहा लियाए'ति महती चासावतिमहती चेति महातिमहती तस्यै, आलप्रत्ययश्चेह प्राकृतप्रभवः, 'इसिपरिसाए' त्ति पश्यन्तीति ऋभ्यो ज्ञानिनस्तद्रूपा |पर्षत्-परिवार ऋषिपर्षत्तस्यै यावत्करणादिदं दृश्यं - 'मुणिपरिसाए जइपरिसाए अणेगसयाए अणेगसयविंदपरिवाराए' | इत्यादि, तत्र मुनयो - वाचंयमा यतयस्तु धर्मक्रियासु प्रयतमानाः अनेकानि शतानि यस्याः सा तथा तस्यै अनेकशतप्रमाणानि वृन्दानि परिवारो यस्याः सा तथा तस्यै ॥ 'तए णं सा अजचंदणा अजे'त्यादि, इह च देवानन्दाया भगवता प्रत्रा
Ecation Intention
ऋषभदत्त एवं देवानन्दाया: अधिकार:
For Palata Use On
~ 925 ~
ऋषभदत्तदे वानन्दाधि
सू ३८२
॥४६०॥