SearchBrowseAboutContactDonate
Page Preview
Page 925
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८०-३८२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक OCAL [३८० -३८२] दीप अनुक्रम शुकं नाम यद्वखाणां मध्ये प्रवरं तस्परिहित-निवसनीकृतं यया सा तथा 'दुगुल्लसुकुमालउत्तरिजा' दुकूलो-वृक्षविशे पस्तद्वल्काजातं दुकूल-वस्त्रविशेषस्तत् सुकुमारमुत्तरीयम्-उपरिकायाच्छादनं यस्याः सा तथा 'सघोउयसुरभिकुसुहै। मवरियसिरया' सर्व कसुरभिकुसुमैता-वेष्टिताः शिरोजा यस्याः सा तथा 'वरचंदणवंदिया' वरचन्दनं पन्दितं-18 ललाटे निवेशितं यया सा तथा पराभरणभूसियंगी'ति व्यक्तं 'कालागुरुधूवधूविया'इत्यपि व्यक्त 'सिरीसमाणवेसा' श्रीः-देवता तया समाननेपथ्या, इतः प्रकृतवाचनाऽनुश्रियते-खुजाहिति कुनिकाभिर्वक्रजवाभिरित्यर्थः 'चिलाइ-1 याहिति चिलातदेशोत्पन्नाभिः, यावत्करणादिदं दृश्य-वामणियाहिं' इस्वशरीराभिः 'वडहियाहिं' मडहकोष्ठाभिः Pायचरियाहिं पओसियाहिं ईसिगणियाहिं वासगणियाहिं जोण्हियाहिं पल्हवियाहिं हासियाहिं लउसियाहिं आरचीहिं| दमिलाहिं सिंहलीहिं पुलिंदीहिं पक्कणीहि बहलीहिं मुरुडीहिं सबरीहिं पारसीहिं नाणादेसविदेसपरिपिडियाहिं' नानादे शेभ्यो-बहुविधजनपदेभ्यो विदेशे-तद्देशापेक्षया देशान्तरे परिपिण्डिता यास्तास्तथा 'सदेसनेवत्थगहियवेसाहिं' स्वदेWशनेपथ्यमिव गृहीतो वेपो यकाभिस्तास्तथा ताभिः 'इंगियचिंतियपत्थियवियाणियाहिं' इङ्गितेन-नयनादिचेष्टया || चिन्तितं च परेण प्रार्थितं च-अभिलषितं विजानन्ति यास्तास्तथा ताभिः 'कुसलाहिं विणीयाहिं' युक्ता इति गम्यते 'चेडियाचकवालवरिसधरधेरकं चुइज्जमहत्तरयवंदपरिक्खित्ता'चेटीचक्रवालेनार्थात्स्वदेशसम्भवेन वर्षधराणां-बधित*ककरणेन नपुंसकीकृतानामन्तःपुरमहलकानां 'धेरकंचुइज्जत्ति स्थविरकशुकिना-अन्तःपुरप्रयोजननिवेदकानां प्रतीहा-II काराणां वा महत्तरकाणां च-अन्तःपुरकार्यचिन्तकानां वृन्देन परिक्षिप्ता या सा तथा, इदं च सर्व वाचनान्तरे साक्षा-18 [४६० -४६२] ऋषभदत्त एवं देवानन्दाया: अधिकार: ~924~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy