SearchBrowseAboutContactDonate
Page Preview
Page 1602
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [६८७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६८७] दिया जाव वैमाणिया जहा नेरतिया । सिद्धा णं पुच्छा, गोयमा ! सिद्धा चुलसीतिसमजियावि १ नोचुलसीतिसमज्जियावि २ चुलसीते य नोचुलसीतीए समज्जियावि ३ नोचुलसीतीहिं समज्जिया ४ नोचुल-15 सीतीहि य नोचुलसीतीए य समजिया ५, से केणटेणं जाव समजिया?, गोयमा ! जे णं सिद्धा तुलसीती-IN एणं पवेसणएणं पविसंति ते णं सिद्धा चुलसीतिसमजिया जेणं सिद्धा जहन्नेणं एकेण वा दोहिं वा तीहिं। वा उक्कोसेणं तेसीतीएणं पवेसणएणं पविसंति ते णं सिद्धा नोचुलसीतिसमजिया, जे णं सिद्धा चुलसीय-13 5) एणं अन्नण य जह० एक्केण वा दोहिं वा तीहिं वा उकोसेणं तेसीएणं पचेसणएणं पविसंति ते णं सिद्धा चुल सीतीए य नोचुलसीतीए य समजिया, से तेणटेणं जाव समजिया। एएसि णं भंते । नेरतियाणं चुलसी-|| तिसमजियाणं नोचुलसी० सबेसि अप्पाबहुगं जहाउसमल्जियाणं जाव वेमाणियाणं नवरं अभिलायो चुल-15 सीतिओ। एएसि णं भंते ! सिद्धाणं चुलसीतिसमज्जियाणं नोचुलसीतिसमज्जियाणं चुलसीतीए य नोचुल सीतीए य समज्जियाणं कयरे २ जाव विसेसा०, गोयमा ! सबथोवा सिद्धा चुलसीतीए य नोचुलसीतीए । काय समजिया चुलसीतीसमज्जिया अर्णतगुणा नोचुलसीतिसमज्जिया अर्णतगुणा । सेवं भंते !२ त्ति जाव || विहरइ ॥ (सूत्र ६८७ ) ॥२०-१० ।। वीसतिमं सयं समत्तं ॥२०॥ | 'नेरइए'त्यादि, 'कइसंचिय'त्ति कतीति सङ्ख्यावाची ततश्च कतित्वेन सञ्चिताः-एकसमये सङ्ख्यातोत्पादेन पिण्डिताः कतिसञ्चिताः, एवम् 'अकइसंचिय'त्ति नवरम् 'अकईत्ति सङ्ख्यानिषेधः-असङ्ख्यातत्वमनन्तत्वं चेति, 'अबत्तगसंचिय दीप अनुक्रम [८०५] ~1601~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy