SearchBrowseAboutContactDonate
Page Preview
Page 1601
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [६८७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: तादि प्रत सूत्रांक [६८७]] व्याख्या- पवेसणएणं पविसंति ते णं पुढविकाइया चारसरहिं नोवारसरण य समज्जिया से तेणटेणं जाच समज्जि- २० शतके प्रज्ञप्तिः यावि, एवं जाव वणस्सइकाइया, बेईदिया जाव सिद्धा जहा नेरदया। एएसि णं भंते । नेरतियाणं वारससम-द उद्देशः १० अभयदेवी- जियाणं सबेसि अप्पायहुगं जहा छक्कसमज्जियाणं नवरं बारसामिलावो सेसं तं चेव । नेरतिया णं भंते ! कतिसंचि. यावृत्तिः२४ किं चुलसीतिसमविया नोचुलसीतिसमज्जिया २ चुलसीते य नोचुलसीते य समजिया ३ चुलसीतीहिं|४|| ॥७९८॥ दि समजिया४खुलसीतीहि य नोचुलसीतीए समजिया ५१. गोयमा ! नेरतिया चुलसीतीए समजियायि १०० जाच चुलसीतीहि य नोचुलसीतिए य समजियावि, से केणतुणं भंते ! एवं बुच्चइ जाव समजियावि, गोयमा ! जे णं नेरइया चुलसीतीएणं पवेसणएणं पविसंनि ते नेरइया चुलसीतिसमजिया १जे णं नेरइया जहन्नेणं एकेण चा दोहिं वा तीहिं वा उक्कोसेणं तेसीतीपवेसणएणं पविसंति ते गं नेरड्या नोचुलसीतिसमजिया २ जे ण नेरइया चुलसीतीएणं अनेण य जहन्नेणं एक्केण वा दोहिं वा तीहिं वा जाव उक्कोसेणं । तेसीतीएणं पवेसणएणं पविसंति ते गं नेरतिया चुलसीतीए नोचुलसीतिएण य समज्जिया ३ जे णं नेरड्या णेगेहिं चुलसीतीएहिं पवेसणगं पविसंति ते णं नेरतिया चुलसीतीएहिं समज्जिया ४ जे ण नेरइया णेगेहिंद | चुलसीतिएहिं अनेण य जहन्नेणं एकेण वा जाव उन्कोसेणं तेसीइएणं जाव पवेसणएणं पविसंत्ति ते गं नेरतिया ७९८॥ |चुलसीतीहि य नोचुलसीतीए य समज्जिया ५, से तेणटेणं जाव समजियावि, एवं जाच थणियकुमारा, द्र पुढविकाइया तहेच पछिल्लएहिं दोहिं २ नवरं अभिलावो चुलसीतीओ भंगो एवं जाव घणस्सइकाइया, दीप अनुक्रम [८०५] For P OW ~1600~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy