SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [५०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५०] दीप अनुक्रम [६९] व्याख्या ___ अथ षष्ठो व्याख्यायते, तस्य चायं सम्बन्धः-अनन्तरोदेशकेऽन्तिमसूत्रेषु 'असंखेजेसु णं भंते ! जाव जोतिसियवे- शतके प्रज्ञप्तिः । माणियावासेसु' तथा 'संखेजेसुणं भंते !वेमाणियावाससयसहस्सेसु' इत्येतदधीतं, तेषु च ज्योतिष्कविमानावासाः प्रत्यक्षा उद्देशः६ अभयदेवी- एवेति तद्गतदर्शनं प्रतीत्य तथा 'जावंते' इति यदुक्तमादिगाथायां तच्च दर्शयितुमाहया वृत्तिः जावइयाओ य णं भंते ! उवासंतराओ उदयंते मूरिए चक्खुप्फासं हव्यमागच्छति अत्थमंतेविय णं सूरिएर सशस्त्र टतादिरवतावतियाओ चेव उवासंतराओ चक्खुप्फासं हव्वमागच्छति ?, हंता ! गोयमा! जावइयाओणं उवासंत-|| ॥७७॥ भासस्य राओ उदयंते सरिए चक्खुप्फासं हव्यमागच्छति अत्थमंतेवि सूरिए जाव हब्बमागच्छति । जावइयाणं || भंते ! खित्तं उदयंते सूरिए आतावेणं सव्वओ समंता ओभासेइ उज्जोएइ तवेइ पभासेइ, अत्थमंतेविय णं ४ सरिए तावइयं चेव खितं आपावेणं सव्वओ समंता ओभासेइ उज्जोएइ तवेइ पभासेइ , हेता गोयमा! जावतियण्णं खेत्तं जाव पभासेइ ॥ तं भंते! किं पुढं ओभासेइ अपुढे ओभासेइ , जाव छदिसि ओभासेति, एवं उज्जोवेइ तवेइ पभासेइ जाव नियमा छद्दिसि ॥ से नूणं भंते सव्वंति सव्वाचंति फुसमाणकालसमयंसि जावतियं खेत्तं फुसद तावतियं फुसमाणे पुढेत्ति वत्सव्वं सिया, हंता ! गोयमा! सव्वंति जाव वत्सब्वं सिया ॥ तं भंते ! किं पुढे फुसइ अपुढे फसइ ?जाव नियमा छदिसि ।। (म०५०)॥ 'जावइयाओं' इत्यादि, यत्परिमाणात् 'उवासंतराओ'त्ति 'अवकाशान्तरात्' आकाशविशेषादवकाशरूपान्तरालाद्वा, है| यावत्यवकाशान्तरे स्थित इत्यर्थः 'उदयंतेत्ति 'उदयन्' उद्गच्छन् 'चक्खुप्फासंति, चक्षुषो-दृष्टेः स्पर्श इव स्पशों न| ॥७७॥ hina IMAGaramera अथ प्रथम-शतके षष्ठ-उद्देशक: आरभ्यते ~160~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy