SearchBrowseAboutContactDonate
Page Preview
Page 1341
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक -1, उद्देशक -1, मूलं [५४३-५४६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५४३-५४६] व्याख्या- प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥६६॥ दीप अनुक्रम [६४१६४४] AGARRESS दोऽसौ परिवृत्यपरिहारस्तंपरिहरन्ति-कुर्वन्तीत्यर्थः, 'खुड्डइत्ति त्रोटयति 'पउट्टे'सि परिवर्तः परिवर्त्तवाद इत्यर्थः १५ गोशा आयाए अवक्कमणे त्ति आत्मनाऽऽदाय चोपदेशम् 'अपक्रमणम्' अपसरणं 'जहा सिवे'त्ति शिवराजर्षिचरिते 'मह- लकशते || या अमरिस'त्ति महान्तममर्षम् 'एवं वाविपत्ति एवं चेति प्रज्ञापकोपदीमानकोपचिह्नम् , अपीति समुच्चये। आनन्दाय गोशालोक्तो तेणं कालेणं २ समणस्स भगवओ महावीरस्स अंतेवासी आणंदे नाम धेरे पगइभइए जाव विणीए छटुंद बणिग्दृष्टाछट्टेणं अणिक्खिसेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे विहरह, तए णं से आणंदे धेरे छट्ठक्खम-12 रन्तःसू५४७ णपारणगंसि पढमाए पोरिसीए एवं जहा गोयमसामी तहेव आपुच्छइ तहेव जाच उच्चनीयमजिसमजाब अङ|माणे हालाहलाए कुंभकारीए कुंभकारावणस्स अदूरसामंते वीइवयइ, तए णं से गोसाले मंखलिपुसे आणंदं। थेरं हालाहलाए कुंभकारीए कुंभकारावणस्स अदरसामंतेणं वीइवयमाणं पासइ पा० २ एवं वयासी-एहिक ताव आणंदा ! इओ एग मह उवमियं निसामेहि, तए णं से आणंदे घेरे गोसालेणं मंखलिपुत्तेणं एवं वुत्ते समाणे जेणेव हालाहलाए कुंभकारीए कुंभकारावणे जेणेव गोसाले मंखलिपुते तेणेष उवागच्छत्ति, तए णं |से गोसाले मखलिपुत्ते आणंदं थेरं एवं वयासी-एवं खलु आणंदा । इतो चिरातीयाए अद्धाए के उच्चावगा|| | ॥६६८। वणिया अस्थअत्थी अस्थलुद्धा अत्यगवेसी अत्यखिया अस्थपिवासा अत्थगवेसणयाए णाणाविहविउलपणि-18 यभंडमायाए सगडीसागडेणं सुबहुं भस्तपाणं पत्थयणंगहाय एगं महं अगामियं अणोहियं छिन्नावायं दीह॥ मद्धं अडर्षि अणुप्पविठ्ठा, सए णं तेसिं बणियाणं तीसे अकामियाए अणोहियाए छिन्नावायाए दीहमद्धाए । गोशालक-चरित्रं ~ 1340~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy