SearchBrowseAboutContactDonate
Page Preview
Page 1340
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [५४३ -५४६] दीप अनुक्रम [६४१ ६४४] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [१५], वर्ग [−], अंतर्-शतक [-], उद्देशक [-], मूलं [५४३-५४६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः गोशालक चरित्रं पटूपदिका एव प्राणानामुच्छ्रासादीनां भावात्प्राणाः भवनधर्म्मकत्वाद्भूताः उपयोगलक्षणत्वाज्जीवाः सत्त्वोपपतत्वात्सत्त्वास्ततः कर्म्मधारयस्तदर्थतायै, चशब्दः पुनरर्थः, 'तत्थेव 'त्ति शिरःप्रभृतिके, 'किं भवं मुणी मुणिएत्ति किं भवान् 'मुनिः' तपस्वी जातः 'मुनिए'ति ज्ञाते तत्वे सति ज्ञात्वा वा तत्त्वम्, अथवा किं भवान् 'मुनी' तपस्विनी 'मुणिएत्ति मुनिकः- तपस्वीति, अथवा किं भवान् 'मुनिः' यतिः उत 'मुणिकः' ग्रहगृहीतः 'उदाहुत्ति उताहो इति विकल्पार्थो निपातः 'जूयासेजायरए'त्ति यूकानां स्थानदातेति, 'सत्तह पयाई पञ्चोसकत्ति प्रयत्नविशेषार्थमुरभ्र इव प्रहारदानार्थमिति, 'सीउसिणं तेयलेस्सं'ति स्वां स्वकीयामुष्णां तेजोलेश्यां 'से गयमेयं भगवं गयगयमेवं भगवं ति अथ गतं - अवगतमेतन्मया हे भगवन् ! यथा भगवतः प्रसादादयं न दग्धः सम्भ्रमार्थत्वाच्च गतशब्दस्य पुनः पुनरुच्चारणम्, इह गोशालकस्य संरक्षणं भगवता कृतं तत्सरागत्वेन दयैकरसत्वाद्भगवतः यच्च सुनक्षत्रसर्वानुभूतिमुनिपुङ्गवयोर्न करि | प्यति तद्वीतरागत्वेन लब्ध्यनुपजीवकत्वादवश्यंभाविभावत्वाद्वेत्यवसेयमिति । 'संखित्तवि उलते यलेसे 'त्ति सहिताऽप्रयो|गकाले विपुला प्रयोगकाले तेजोलेश्या - लब्धिविशेषो यस्य स तथा, 'सनहाए'त्ति सनख्या यस्यां पिण्डिकायां बध्यमानायामङ्गुलीनखा अङ्गुष्ठस्याधो लगन्ति सा सनखेत्युच्यते 'कुम्मासपिंडियाए 'त्ति कुल्माषाः - अर्द्धस्विन्ना मुद्गादयो माषा इत्यन्ये 'वियडासएणं' ति विकटं-जलं तस्याशयः आश्रयो वा स्थानं विकटाशयो विकटाश्रयो वा तेन, अमुं च प्रस्तावाच्चुलुकमाहुवृद्धाः, 'जाहे य मोति यदा च स्मो-भवामो वयं 'अनिष्पन्नमेव'त्ति मकारस्यागमिकत्वादनिष्पन्न एव । 'वणसईकाइयाओ पट्टपरिहारं परिहरति त्ति परिवृत्य २- मृत्वा २ यस्तस्यैव वनस्पतिशरीरस्य परिहारः - परिभोगस्तत्रैवोला can Internation For Penal Use On ~1339~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy