________________
आगम (०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [५६१-५६२] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [५६१-५६२]
व्याख्या-1 प्रज्ञप्तिः अभयदेवीया वृत्तिः
पयांवायुः अंगारका|मेरायुःसू
॥६९५॥
गाथा
॥ अथ षोडशं शतकम् ॥
१६ शतके
उद्देशः १ व्याख्यातं पश्चदशं शत, तत्र चैकेन्द्रियादिषु गोशालकजीवस्यानेकधा जन्म मरणं चोकं, इहापि जीवस्य जन्ममर- अधिकरणाधुच्यते इत्येवंसम्बन्धस्यास्येयमुद्देशकाभिधानसूचिका गाथा__अहिगरणि जरा कम्मे जावतियं गंगदत्त सुमिणे य । उवओग लोग बलि ओही दीव उदही दिसा धणिया ॥१॥ तेणं कालेणं तेणं समएणं रायगिहे जाव पजुवासमाणे एवं बयासी-अस्थि भंते ५६१-५६२ अधिकरणिसि वाण्याए वशमति ?, हंता अस्थि, से भंते ! किं पुढे उद्दाइ अपुढे उद्दार, गोयमा ! पुढे || उदाह नो अपुढे उदाह, से भंते ! किं ससरीरी निक्खमइ असरीरी निक्खमा एवं जहा खंदए जावा |नो असरीरी निक्खमइ (सूत्रं ५६१)। इंगालकारियाए णं भंते ! अगणिकाए केवतियं कालं संचिट्ठति | गोयमा ! जहनेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि राइंदियाई, अन्नेवि तत्थ वाउयाए वफमति,न विणा वाउयाएणं अगणिकाए उज्वलति (सूत्रं ५६२)॥ ___'अहिगरणी'त्यादि, 'अहिगरणि'त्ति अधिक्रियते-प्रियते कुट्टनार्थ लोहादि यस्यां साऽधिकरणी-लोहकाराद्युपकरणविशेषस्तत्प्रभृतिपदार्थविशेषितार्थविषय उद्देशकोऽधिकरण्येवोच्यते, स चात्र प्रथमः, 'ज़र'त्ति जराधविषयत्वाजरेति || द्वितीयः, 'कम्मे'त्ति कर्मप्रकृतिप्रभृतिकार्थविषयत्वात्कर्मेति तृतीयः, 'जावइयं ति 'जावइय'मित्यनेनादिशब्देनोपलक्षितो ||
॥६९६॥
दीप अनुक्रम [६६०-६६२]
अथ षोडशमं शतकं आरभ्यते
अत्र षोडशमे शतके प्रथम-उद्देशक: आरब्ध:
~ 1396~