SearchBrowseAboutContactDonate
Page Preview
Page 1396
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [५६० ] दीप अनुक्रम [६५९ ] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [१५], वर्ग [–], अंतर्-शतक [-], उद्देशक [-] मूलं [५६०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः तदष्टमचारित्रे सिद्धिरेतस्य स्यादिति विकल्पादुपपन्नं स्यादिति यच्च दशसु विराधनाभवेषु तस्य चारित्रमुपवर्णितं तद्रव्यतोऽपि स्यादिति न दोष इति, अन्ये त्वाहुः न हि वृत्तिकारवचनमात्रावष्टम्भादेवाधिकृतसूत्रमन्यथा व्याख्येयं भवति, आवश्यक चूर्णिकारेणाप्यारांधनापक्षस्य समर्थितत्वादिति । 'एवं जहा उबवाइए' इत्यादि भावित मेवाम्मड परिव्राजककथानक इति ॥ पञ्चदशं शतं वृत्तितः समाप्तमिति ॥ श्रीमन्महावीर जिनप्रभावाद्गोशालकाहङ्कृतिवद्गतेषु । समस्तविशेषु समापितेयं, वृत्तिः शते पञ्चदशे मयेति ॥ १ ॥ Education Intation RRRRRRRRRRRRRR ॥ इति श्रीमदभयदेवसूरिवर्यविहितविवरणयुतं पञ्चदशं गोशालाख्यं शतकं समाप्तम् ॥ 5233-52 For Parts Only अथ पंचदशमं शतकं परिसमाप्तं ~1395~ wor
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy