________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [३२८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [३२८]
त्ति स्वापतेयं द्रव्यम् , एतस्य च पदत्रयस्य कर्मधारयः, अथ यदि ताण्डमभाण्डं भवति तदा कथं स्वकीयं तद् गवेषयति ८ शतके प्रज्ञप्तिः इत्याशवाह-'ममत्ते'त्यादि, परिग्रहादिविषये मनोवाकायानां करण कारणे तेन प्रत्याख्याते ममत्वभावः पुनः-हिर-|3
उद्देश: अभयदेवी- ण्यादिविषये ममतापरिणामः पुनः 'अपरिज्ञात: अप्रत्याख्यातो भवति, अनुमतेरप्रत्याख्यातत्वात् , ममत्वभावस्य । श्रमणोपा-- या वृत्तिः चानुमतिरूपत्वादिति ।। 'केह जायं चरेजति कश्चिद् उपपतिरित्यर्थः 'जायां भार्या 'चरेत्' सेवेत, 'सुण्ह'त्ति स्नुषा-2 सकवत
भाः पुत्रभार्या 'पेजबंधणे'त्ति प्रेमैव-प्रीतिरेव बन्धनं प्रेमवन्धनं तत्पुनः 'से' तस्य श्राद्धस्याव्यवच्छिन्नं भवति, अनुमते-18 ॥३६८।
सू३२९ ४ारप्रत्याख्यातत्वात् प्रेमानुबन्धस्य चानुमतिरूपत्वादिति ॥ | समणोवासगस्स णं भंते ! पुषामेव थूलए पाणाइवाए अपचक्खाए भवद से णं भंते ! पच्छा पच्चाइक्खमाणे |
किं करेति', गोयमा ! तीयं पडिकमइ पटुप्पन्नं संवरेइ अणागयं पञ्चक्खाति॥तीयं पडिकममाणे किं तिविह ६ तिषिहेणं पडिफमति १ तिविहं दुविहेणं पडिकमति २ तिविहं एगविहेणं पडिकमति ३ दुविहं तिविहेणं पडि
कमति ४ दुविहं दुविहेणं पडिकमति ५ दुविहं एगविहेणं पडिक्कमति ६ एकविहं तिविहेणं परिशमति ७ एकविहं दुबिहेणं पडिक्कमति ८ एक्कविहं एगविहेणं पडिक्कमति ९, गोयमा ! तिविहं तिबिहेणं पडिकमति तिविहं दुविहेण वा पडिक्कमति तं चेव जाव एकविहं वा एक्कविहेणं पडिकमति, तिविहं वातिविहेणं पडिक्कममाणे न करेति न कारवेति करेंतं णाणुजाणइ मणसा वयसा कायसा १, तिविहं दुविहेणं पडिन क०मका०३६८॥ करेंतं नाणुजाणइ मणसा वयसा २, अहवा न करेइ न का० करतं नाणुजा मणसा कायसा ३, महन
दीप अनुक्रम [४०१]
श्रमणोपासकस्य व्रत एवं तस्य भेदा:
~741~