SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग -], अंतर्-शतक [-], उद्देशक [५], मूलं [३२८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: + प्रत सूत्रांक [३२८] 'मित्यादि, सामाइयक डस्ससि कृतसामायिकस्प-प्रतिपन्नावशिक्षावतस्य, श्रमणोपाश्रये हि श्रावकः सामायिक प्रायः प्रतिपद्यते इत्यत उक्तं श्रमणोपाश्चये आसीनस्येति, केइति कश्चित्पुरुषः 'भंड'ति वस्त्रादिकं वस्तु गृहवर्ति साधूपाश्रय-I का वत्ति वा 'अवहरेजति अपहरेत् 'सेति स श्रमणोपासकः 'तं भंड'ति तद्-अपहृतं भाण्डम् 'अणुगवेसमाणे'त्ति सामायिकपरिसमात्यनन्तरं गवेषयन् 'सभंडंति स्वकीयं भाण्डं 'परायगं'ति परकीयं वा?, पृच्छतोऽयमभिप्रायः-स्वसMम्बन्धित्वात्तत्स्वकीय सामायिकप्रतिपत्तौ च परिग्रहस्य प्रत्याख्यातत्वादस्वकीयमतः प्रश्नः, अत्रोत्तरं-सभंड'ति स्वभाण्ड, तेहिंति तैर्विवक्षितैर्यधाक्षयोपशमं गृहीतरित्यर्थः, 'सीले'त्यादि, तत्र शीलवतानि-अणुव्रतानि गुणा -गुणवतानि विरमणानि-रागादिविरतयः प्रत्याख्यान-नमस्कारसहितादि पौषधोपवास:-पर्वदिनोपवसनं तत एपो द्वन्द्वोऽतस्तैः, इह च * शीलवतादीनां महणेऽपि सावद्ययोगविरत्या विरमणशब्दोपात्तया प्रयोजनं तस्या एव परिग्रहस्थापरिग्रहतानिमित्तत्वेन भाण्डस्याभाण्डताभवन हेतुत्वादिति से भंडे अभंडे भवईत्ति 'तत्' अपहृतं भाण्डमभाण्ड भवत्यसंव्यवहार्यत्वात् ॥ || 'सेकेणं'ति अथ केन 'खाइ णति पुन: 'अट्ठणं ति अर्थेन हेतुना 'एवं भवति एवंभूतो मनःपरिणामो भवति'नो मे हिरन्ने' इत्यादि, हिरण्यादिपरिग्रहस्य द्विविघं त्रिविधेन प्रत्याख्यातत्वात् , उक्कानुक्कार्थानुसङ्ग्रहेणाह-'नो मे इत्यादि धन-गणिमादि गवादि वा कनक-प्रतीतं रत्नानि-कर्केतनादीनि मणयः-चन्द्रकान्तादयः मौक्तिकानि शवाश्च ४ प्रतीताः शिलाप्रवालानि-विद्रुमाणि, अथवा शिला-मुक्काशिलाद्याः प्रवालानि-विद्रुमाणि रक्तरतानि-पद्मरागादीनि |तत एषां द्वन्द्वस्ततो विपुलानि-धनादीन्यादिर्यस्य स तत्तथा 'संत'त्ति विद्यमानं 'सार'त्ति प्रधानं 'सावएज', दीप अनुक्रम [४०१] 5-55-55445% ~740~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy