SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [९८] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [९८] व्याख्या- 'कइणंभंते ! पुढवीओ'इत्यादि, इहच जीवाभिगमे नारकद्वितीयोद्देशकार्थसङ्ग्रहगाथा-"पुढवी ओगाहित्ता निरया २ शतके प्रज्ञप्तिः संठाणमेव वाहलं । विक्खंभपरिक्खेयो वण्णो गंधो य फासो य ॥ १॥" सूत्रपुस्तकेषु च पूर्वार्द्धमेव लिखितं, शेषाणां उद्दशा अभयदेवी पृथ्व्यधिया वृत्तिः१ विवक्षितार्थानां यावच्छब्देन सूचितत्वादिति, तत्र 'पुढवित्ति पृथिच्यो वाच्याः, ताश्चैवम्-'कइणं भंते ! पुढवीओ पाण साकारः सू९८ माताओ?, गोयमा ! सत्त, तंजहा-रयणप्पमेत्यादि, 'ओगाहित्ता निरय'त्ति पृथिवीमवगाह्य कियहरे नरकाः इति || ॥१३॥ वाच्य, तत्रास्यां रलप्रभायामशीतिसहस्रोत्तरयोजनलक्षवाहल्यायामुपर्येक योजनसहस्रमवगाह्याधोऽप्येक वर्जयित्वा त्रिंश सरकलक्षाणि भवन्ति, एवं शर्कराप्रभादिषु यथायोगं वाच्यं, 'संठाणमेव'त्ति नरकसंस्थानं वाच्य, सत्र ये आवलिका-115 प्रविष्टास्ते वृत्तास्यम्राश्चतुरश्राश्च, इतरे तु नानासंस्थानाः, 'चाहलंति नरकाणां चाहल्यं वाच्यं, तच त्रीणि योजनसह माणि, कधम् ?, अध एक मध्ये शुषिरमेकमुपरि च सङ्कोच एकमिति, 'विक्खंभपरिक्खेवोत्ति एतौ वाच्यौ, तत्र || & सन्यासविस्तृतानां सङ्ग्यातयोजन आयामो विष्कम्भः परिक्षेपश्च, इतरेषां वन्यथेति । तथा वर्णोदयो वाच्याः, ते चात्य-15 न्तमनिष्टा इत्यादि बहु वक्तव्यं यावदयमुद्देशकान्तः, यदुत-'किं सव्वपाणा ?'इत्यादि, अस्य चैवं प्रयोग:-अस्थां रक्षप्रभायां त्रिंशन्नरकलक्षेषु किं सर्वे प्राणादय उत्पन्नपूर्वाः, अत्रोत्तरम्-'असई ति असकृद्-अनेकशः, इदं च वेलाया ॥१३॥ दावपि स्थादतोऽत्यन्तबाहुल्यप्रतिपादनायाह-'अदुबत्ति अथवा 'अणतखुत्तोत्ति 'अनन्तकृत्वा' अनन्तवारानिति ॥ द्वितीयशते तृतीयः ॥२-३ ॥ दीप अनुक्रम [११९-१२१] अत्र द्वितीय-शतके तृतीय-उद्देशकः समाप्त: ~265~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy