SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [९७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [९७] दीप अनुक्रम [११८] CASEASON544545464 चक्रियशरीरनामकर्मपुद्गलान् प्रारबद्धान् शातयति यथासूक्ष्मांश्चादत्ते, यथोक्तम्-"वेउधियसमुग्धाएणं समोहणइ २ संखेज्जाई जोयणाई दंडं निसिरह २ अहाबायरे पोग्गले परिसाडेइ अहासुहुमे पोग्गले आइयई"त्ति, एवं तैजसाहारकसमुद्घातावपि व्याख्येयौ, केवलिसमुद्घातेन तु समुद्धतः केवली वेदनीयादिकर्मपुद्गलान् शातयतीति, एतेषु च सर्वेप्वपि समुद्घातेषु शरीराजीवप्रदेश निर्गमोऽस्ति, सर्वे चैतेऽन्तर्मुहूर्तमानाः, नवरं केवलिकोऽष्टसामयिका, एते चैके|न्द्रियविकलेन्द्रियाणामादितस्त्रयो, वायुनारकाणां चत्वारः, देवानां पञ्चेन्द्रियतिरश्चां च पञ्च, मनुष्याणां तु सप्तेति ॥ द्वितीयशते द्वितीय उद्देशकः ॥२-२॥ m ere--- अथ तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः-द्वितीयोद्देशके समुद्घाताः प्ररूपिताः, तेषु च मारणान्तिकसमुद्पातः, तेन च समबहताः केचित्पृथिवीपुत्पद्यन्त इतीह पृथिव्यः प्रतिपाद्यन्ते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्-.. ___कति णं भंते ! पुढवीओ पन्नत्ताओ, जीवाभिगमे नेरइयाण जो वितिओ उद्देसो सो नेयव्यो, पुढविंद ओगाहित्ता निरया संठाणमेव पाहल्लं। [विक्खंभपरिक्खेवो वपणो गंधो य फासो य॥१॥] जाप किं सब्वपाणा उबवण्णपुब्बा ?, हंतागोयमा असतिं अदुवा अणंतखुत्तो (सू०९८) ॥ पुढवी उऐसो ॥२-३॥ १-वैक्रियसमुद्घातेन समवहन्ति समवहत्य सङ्ख्येयानि योजनानि यावद्दण्डं निःसृजति निःसृज्य च यथायादरान पुद्गलान् परिशा| टयति यथासूक्ष्मान् पुद्गलानादते ।।। अत्र द्वितीय-शतके द्वितीय-उद्देशकः समाप्त: अथ द्वितीय-शतके तृतीय-उद्देशक: आरभ्यते ~264~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy