SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [७] दीप अनुक्रम [११८] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [२], वर्ग [-], अंतर् शतक [-] उद्देशक [२], मूलं [९७] मुनि दीपरत्नसागरेण संकलित व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः १ ॥ १२९ ॥ 'कह णं भंते ! समुग्याए’त्यादि, तत्र 'हन हिंसागत्योः' इति वचनाद् हननानि - धाताः सम्-एकीभावे उत्-प्राबल्येन ततश्चैकीभावेन प्राबल्येन च घाताः समुद्घाताः अथ केन सहैकीभावः ?, उच्यते, यदाऽऽत्मा वेदनादिसमुद्घातगतो | भवति तदा वेदनाद्यनुभवज्ञानपरिणत एव भवतीति वेदनाद्यनुभवज्ञानेन सहैकीभावः अथ प्राबल्येन घाताः कथम् 2, उच्यते यस्माद्वेदनादिसमुद्घातपरिणतो बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्य उदये प्रक्षिप्यानुभूय निर्जरयति, आत्मप्रदेशैः सह श्लिष्टान् शातयतीत्यर्थः, अतः प्राबल्येन घाता इति । 'सत्त समुग्धाय'त्ति वेदनासमुद्घातादयः एते च प्रज्ञापनायामिव द्रष्टव्याः, अत एवाह 'छाउमस्थिए 'त्यादि, 'छाउमत्थिय| समुग्धायवचं'ति 'कइ णं भंते ! छाउमत्थिया समुग्धाया पण्णत्ता' इत्यादिसूत्रवर्जितं 'समुग्धायपयंति प्रज्ञापनायाः | पत्रिंशत्तमपदं समुद्घातार्थमिह नेतव्यं तचैवम्— 'कइ णं भंते ! समुग्धाया पण्णत्ता 2, गोयमा ! सत्त समुग्धाया पण्णत्ता, तंजावेयणासमुग्धाए कसायसमुग्धाए' इत्यादि, इह सङ्ग्रहगाथा - "वेयण १ कसाय २ मरणे ३ बेडब्बिय ४ तेयए य ५ आहारे ६ । केवलिए चैत्र ७ भवे जीवमणुस्साण सत्तेव ॥ १ ॥ जीवपदे मनुष्यपदे च सप्त वाच्याः, नारकादिषु तु यथायोगमित्यर्थः, तत्र वेदनासमुद्घातेन समुद्धत आत्मा वेदनीयकर्मपुहलानां शातं करोति, कषायसमुद्घातेन कषायपुद्गलानां मारणान्तिकसमुद्घातेनायुःकर्म्मपुद्गलानां बैकुर्विकसमुद्घातेन समुद्धतो जीवः प्रदेशान् शरीराद्वहिर्निष्काश्य शरीरविष्कम्भवाहल्यमात्रमायामतश्च सोययोजनानि दण्डं निसृजति निसृज्य च यथास्थूलान् Eaton International आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः 'समुद्घात' शब्दस्य अर्थ एवं भेदा: For Parts Use Only ~263~ २ शतके उद्देशः २ समुद्धा ताः सू९७ ॥१२९ ॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy