________________
आगम (०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२२], वर्ग [१-६], अंतर्-शतक [-1, उद्देशक [१-१०], मूलं [६९१] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[६९१]
गाथा
व्याख्यातमेकविंशतितमं शतम् , अथ क्रमायातं बाविंश व्याख्यायते, तस्य चादावोद्देशकवर्गसचाहायेयं गाथातालेगट्टियषहुबीयगा य गुच्छा य गुम्म वल्ली य । छद्दस वग्गा एए सढि पुण होंति उद्देसा ॥१॥रायगिहे जाव एवं वयासी-अह भंते ! तालतमालतकलितेतलिसालसरलासारगल्लाणं जाव केयतिकदलचम्मरुक्खगुंतरुक्खहिंगुरुक्खलवंगरुक्खपूयफलखजूरिनालएरीणं एएसि णं जे जीवा मूलत्साए वकमंति ते णं भंते ! जीवा कओहिंतो उववजंति?, एवं एस्थवि मूलादीया दस उद्देसगा कायया जहेव सालीणं, नवरं इमं नाणतं | मूले कंदे खंधे तयाय साले य एएसु पंचसु उद्देसगेसुदेवो न उववजति, तिन्नि लेसाओ, ठिती जहन्नेणं अंतोमु०४ उकोसेणं दसवाससहस्साई, उवरिल्लेसु पंचसु उद्देसएसु देवो उववज्जति, चत्तारि लेसाओ ठिती जहन्नेणं अंतोमु० उक्कोसेणं वासपुहुत्तं ओगाहणा मूले कंदे घणुहपुहुत्तं खंधे तयाय साले य गाउयपुहुत्तं पवाले पत्ते |धणुहपुरतं, पुप्फे हत्थपुहत्तं, फले बीए य अंगुलपुहुतं, सबेसिं जहन्नेणं अंगुलस्स असंखेजहभागं सेसं जहा सालीणं, एवं एए दस उद्देसगा ॥ पढमो वग्गो समत्तो ॥२२-१॥ अह भंते ! निबंधजंबुकोसंवतालअंकोक्लपीलुसेलुसल्लइमोथइमालुयचउलपलासकरंजपुत्तंजीवपरिवहेडगहरितगभल्लायउंबरियखीरणिधायईपिया| लपूझ्यणिवायगसेण्हयपासियसीसवअयसिपुन्नागनागरुक्खसीवन्नअसोगाणं एएसि णं जे जीवा मूलत्ताए वक-18 मंति एवं मूलादीया दस उद्देसगा कायबा निरवसेसं जहा तालवग्गो ।। बितिओ वग्गो समत्तो॥ २२-२॥ अह भंते ! अस्थियातिंदुयवोरकविट्ठअंबाडगमाउलिंगविल्लामलगफणसदाडिमभासत्थउंबरवडणग्गोह-||
दीप अनुक्रम [८२२-८२८]
DSCARSACRORGARH
SARERatinintainational
अत्र द्वाविंशतितमं शतकं आरभ्यते द्वाविंशतितम-शतके षड् वर्गा: वर्तते, प्रतेक वर्गे दश-दश उद्देशका: सन्ति
~1609~