SearchBrowseAboutContactDonate
Page Preview
Page 1609
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२१], वर्ग [२-८], अंतर्-शतक [-], उद्देशक [१-१०, मूलं [६८९-६९०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६८९-६९०] व्याख्याया- वग्गो समत्तो ॥ २१-५ ॥ अह भंते ! सेडियभडियदम्भकोतियभकुसदभगयोहदलअंजुलआसाढगरोहि-I|२१ शतके यसमुतवखीरभुसएरिंडकुरुभकुंदकरवरसुंठविभंगुमहुवयणधुरगसिप्पियसंकलितणाणं एएसिणं जे जीवा वर्ग: १ मूलत्ताए बकर्मति एवं एल्थवि दस उद्देसगा निरवसेसं जहेव वंसस्स ॥छट्टो वग्गो समत्तो॥ २१-६॥ अहाशालाक या वृत्तिः२ भंते । अम्भरुहयोयाणहरितगतंदुलेजगतणवत्धुलचोरगमज्जारयाईचिल्लियालक्दगपिप्पलियदविसोत्विकसा-II ट -१० का ॥८०२॥ कायमंडकिमूलगसरिसवअंबिलसागजिवंतगाणं एएसिणं जे जीवा मूल एवं एथवि दस उद्देसगा जहेव पंसस्स | सत्तमो वग्गो समसो ॥ २१-७॥ अह भंते ! तुलसीकण्हदलफणेज्जाअज्वाचूयणाचोराजीरादमणामरुयाई दीव- मूलादिवरसयपुप्फा णं एएसिणं जे जीवा मूलंत्ताए वकर्मति एत्थवि दस उद्देसगा निरवसेसं जहा साणं॥अट्ठमो वग्गो :२-१० समत्तो।।२१-८॥ एवं एएम अहसु बग्गेसु असीर्ति उद्देसगा भवंति।। (सूर्व ६९०) एकचीसतिमं सर्य समत्तं ॥२१॥ एवं समस्तोऽपि वर्गः सूत्रसिद्धः, एवमन्येऽपि नवरमशीतिभङ्गा एवं-चतसृषु लेश्यास्वेकत्वे ४ बहुवे ४ तथा पदचPIतुष्टये षट्सु द्विकसंयोगेषु प्रत्येक चतुर्भङ्गिकासद्भावात् २४ तथा चतुर्ष त्रिकसंयोगेषु प्रत्येकमष्टानां सद्भावात् ५२ चतु कसंयोगे च १६ एवमशीतिरिति, इह चेयमवगाहनाविशेषाभिधायिका वृद्धोक्का गाथा-"मूले कंदे खंधे तयाय साले प-14 वाल पत्ते य । सत्तसुवि धणुपुहुत्तं अंगुलिमो पुप्फफलबीए ॥१॥"[मूले कन्दे स्कन्धे त्वचि शाले प्रवाले पत्रे च सप्तस्वपि ॥८०२॥ धनुष्पृथक्वं पुष्पफलबीजेष्वङ्गलीपृथक्त्वम् ॥ १॥] इति ॥ ॥ एकविंशतितमशतं वृत्तितः परिसमाप्तम् ॥ एकविंशं शतं प्रायो, व्यकं तदपि लेशतः। व्याख्यातं सद्गुणाधायी, गुडक्षेपो गुडेऽपि यत् ॥१॥ ep९.६९० दीप अनुक्रम [८०८-८२१] अथ एकविंशतितमे शतके द्वितियात् अष्टमपर्यन्ता: वर्गा: परिसमाप्ता: + अत्र प्रत्येक वर्गे दश-दश उद्देशका; सन्ति तत् परिसमाप्ते एकविंशतितमं शतकं अपि परिसमाप्तं ~1608~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy