________________
आगम (०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२१], वर्ग [२-८], अंतर्-शतक [-], उद्देशक [१-१०, मूलं [६८९-६९०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [६८९-६९०]
व्याख्याया- वग्गो समत्तो ॥ २१-५ ॥ अह भंते ! सेडियभडियदम्भकोतियभकुसदभगयोहदलअंजुलआसाढगरोहि-I|२१ शतके
यसमुतवखीरभुसएरिंडकुरुभकुंदकरवरसुंठविभंगुमहुवयणधुरगसिप्पियसंकलितणाणं एएसिणं जे जीवा वर्ग: १
मूलत्ताए बकर्मति एवं एल्थवि दस उद्देसगा निरवसेसं जहेव वंसस्स ॥छट्टो वग्गो समत्तो॥ २१-६॥ अहाशालाक या वृत्तिः२ भंते । अम्भरुहयोयाणहरितगतंदुलेजगतणवत्धुलचोरगमज्जारयाईचिल्लियालक्दगपिप्पलियदविसोत्विकसा-II
ट -१० का ॥८०२॥
कायमंडकिमूलगसरिसवअंबिलसागजिवंतगाणं एएसिणं जे जीवा मूल एवं एथवि दस उद्देसगा जहेव पंसस्स |
सत्तमो वग्गो समसो ॥ २१-७॥ अह भंते ! तुलसीकण्हदलफणेज्जाअज्वाचूयणाचोराजीरादमणामरुयाई दीव- मूलादिवरसयपुप्फा णं एएसिणं जे जीवा मूलंत्ताए वकर्मति एत्थवि दस उद्देसगा निरवसेसं जहा साणं॥अट्ठमो वग्गो :२-१० समत्तो।।२१-८॥ एवं एएम अहसु बग्गेसु असीर्ति उद्देसगा भवंति।। (सूर्व ६९०) एकचीसतिमं सर्य समत्तं ॥२१॥
एवं समस्तोऽपि वर्गः सूत्रसिद्धः, एवमन्येऽपि नवरमशीतिभङ्गा एवं-चतसृषु लेश्यास्वेकत्वे ४ बहुवे ४ तथा पदचPIतुष्टये षट्सु द्विकसंयोगेषु प्रत्येक चतुर्भङ्गिकासद्भावात् २४ तथा चतुर्ष त्रिकसंयोगेषु प्रत्येकमष्टानां सद्भावात् ५२ चतु
कसंयोगे च १६ एवमशीतिरिति, इह चेयमवगाहनाविशेषाभिधायिका वृद्धोक्का गाथा-"मूले कंदे खंधे तयाय साले प-14 वाल पत्ते य । सत्तसुवि धणुपुहुत्तं अंगुलिमो पुप्फफलबीए ॥१॥"[मूले कन्दे स्कन्धे त्वचि शाले प्रवाले पत्रे च सप्तस्वपि ॥८०२॥ धनुष्पृथक्वं पुष्पफलबीजेष्वङ्गलीपृथक्त्वम् ॥ १॥] इति ॥ ॥ एकविंशतितमशतं वृत्तितः परिसमाप्तम् ॥
एकविंशं शतं प्रायो, व्यकं तदपि लेशतः। व्याख्यातं सद्गुणाधायी, गुडक्षेपो गुडेऽपि यत् ॥१॥
ep९.६९०
दीप अनुक्रम [८०८-८२१]
अथ एकविंशतितमे शतके द्वितियात् अष्टमपर्यन्ता: वर्गा: परिसमाप्ता:
+ अत्र प्रत्येक वर्गे दश-दश उद्देशका; सन्ति तत् परिसमाप्ते एकविंशतितमं शतकं अपि परिसमाप्तं
~1608~