SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [१२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१२३] ख्या-5 वदेसा अजीवप्पएस'त्ति । निर्वचनं त्वेषां षण्णामपि निषेधः, तथा 'एगे अजीवव्वदेसे'त्ति अलोकाकाशस्य देशत्वं ||8/२ शतके प्रज्ञप्तिःलोकालोकरूपाकाशद्रव्यस्थ भागरूपत्वात् 'अगरुयलहुए'त्ति गुरुलघुत्वाव्यपदेश्यत्वात् 'अर्णतेहिं अगुरुयलहु-ल उद्देशः१० अभयदेवी- यगुणेहिं ति 'अनन्तैः' स्वपर्यायपरपर्यायरूपैर्गुणैः, अगुरुलधुस्वभावैरित्यर्थः, 'सब्वागासे अणंतभागूणे'त्ति लोकाका अलोकाया वृत्तिः || शस्यालोकाकाशापेक्षयाऽनन्तभागरूपत्वादिति ॥ अथानन्तरोक्तान् धर्मास्तिकायादीन् प्रमाणतो निरूपयन्नाह-'केमहा-| M काशप्रश्नः |सू १२२ |लए'त्ति लुप्तभावप्रत्ययत्वानिर्देशस्य किं महत्त्वं यस्यासौ किंमहत्त्वः, 'लोए'त्ति लोक, लोकप्रमितत्वालोकव्यपदे॥१५॥ धमास्तिका |शाद्वा, उच्यते च-"पंचस्थिकायमइयं (ओ) लोय (ओ)"इत्यादि, लोके चासौ वर्त्तते, इदं चाप्रनितमप्युक्तं, | यादिमह| शिष्यहितवादाचार्यस्येति, लोकमात्रः' लोकपरिमाणः, स च किञ्चिन्यूनोऽपि व्यवहारतः स्यादित्यत आह-लोकप्रमाणः,४तास१२३ लोक(प्रमाण)प्रदेशत्वात्तत्पदेशाना, स चान्योऽन्यानुबन्धेन स्थित इत्येतदेवाह-'लोयफुडे'त्ति लोकेन-लोकाकाशेन लोकस्पर्शः सकलस्वप्रदेशैः स्पृष्टो लोकस्पृष्टः, तथा लोकमेव च सकलस्वप्रदेशैः स्पृष्ट्वा तिष्ठतीति ॥ पुद्गलास्तिकायो लोकं स्पृष्ट्वा तिष्ठ- सू १२४ सतीत्यनन्तरमुक्तमिति स्पर्शनाऽधिकारादघोलोकादीनां धर्मास्तिकायादिगतां स्पर्शनां दर्शयनिदमाहला अहेलोए णं भंते । धम्मत्तिकायस्स केवइयं फसति', गोयमा ! सातिरेगं अर्द्ध फसति । तिरियलोए शासू १२५ भंते ! पुच्छा, गोयमा ! असंखेवाभार्ग फुसह । उहृलोए णं भंते ! पुच्छा, गोयमा ! देसूर्ण अचं फुसइ ||| IN ॥१५॥ (सू०१२४)॥ १-पञ्चास्तिकायात्मको लोकः ॥ दीप अनुक्रम [१४७] पृथ्व्यादिस्स ***अत्र मूल-संपादने सूत्रक्रम-सूचनाविषयक एका स्खलना दृश्यते (यहाँ इस पृष्ठ के बायीं तरफ सूत्रक्रम सुचानामे सू.१२५ लिखा है वो सूत्र अगले पृष्ठ से आरम्भ होता है। ~307~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy