SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [१२४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१२४] 'सातिरेगं अद्धति लोकव्यापकत्वाद्धर्मास्तिकायस्य सातिरेकसप्तरज्जुप्रमाणत्वाच्चापोलोकस्य । 'असंखेजहभाग'ति असङ्ख्यातयोजनप्रमाणस्य धर्मास्तिकायस्याष्टादशयोजनशतप्रमाणस्तिर्यग्लोकोऽसङ्ग्यातभागवतीति तस्यासावसङ्ग्येयभागं स्पृशतीति । 'देसोणं अद्धति देशोनसप्तरज्जुप्रमाणत्वादूललोकस्येति ॥ | इमा णं भंते ! रयणप्पभापुढवी धम्मत्थिकायस्स किं संखेज्जहभागं फुसति? असंखेजाभार्ग फुसद ! संखिजे भागे फुसति ? असंखेने भागे फुसति ? सव्वं फुसति ?, गोयमा ! णो संखेज्जइभागं फुसति असं खेजाभार्ग फुसइ णो संखेज्जे णो असंखेजे नो सव्वं फुसति । इमीसे णं भंते ! रयणप्पभाए पुढवीए ४ ४ उवासंतरे घणोदही धम्मत्थिकायस्स पुच्छा, कि संखेजहभागं फुसति जहा रयणप्पभा तहा घणोद|हिघणवायतणुवाया । इमीसे गं भंते ! रयणप्पभाए पुढवीए उवासंतरे धम्मस्थिकायस्स किं संखेजतिभागं फुसति असंखेजहभागं फुसइ जाव सव्वं फुसइ, गोयमा ! संखेजहभागं फुसहणो असंखेजइ-18 भार्ग फुसह नो संखेने नो असंखेज्जे० नो सब्वं फुसइ, उवासंतराई सव्वाइं जहा रयणप्पभाए पुढवीए वत्तब्बया भणिया, एवं जाव अहेसत्तमाए, जंबूदीवाइया दीवा लवणसमुहाइया समुहा, एवं सोहम्मे कप्पे जाव ईसिपम्भारापुढवीए, एते सव्वेऽवि असंखेजतिभागं फुसति, सेसा पडिसेहेयव्वा । एवं अधम्मस्टिकाए, एवं लोयागासेवि, गाहा--पुढवोदहीषणतणुकप्पा गेवेजणुत्तरा सिद्धी । संखेजतिभागं अंतरेसु सेसा असंखेज्जा ॥१॥ (सू०१२५)॥ वितियं सयं समतं ॥२-१०॥२॥ SUSAGAR दीप अनुक्रम [१४८] -ॐ457545 SARERatunintamatural ~ 308~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy