SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [१२१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१२१] भनंति, नीसेसा पएसेहिं वा नीसेसा भणिजा, नो देसेणं, तस्स अणैवट्ठियप्पमाणतणओ, तेण न देसेण निद्देसो, जो पुण देससद्दो एएसु को सो सविसयगयववहारत्थं परदर्षफुसणादिगयववहारत्थं चेति, तत्र स्वविषये-धर्मास्तिकायादि-8 ट्र विषये यो देशस्थ व्यवहारो-यथा धर्मास्तिकायः स्वदेशेनोलोकाकाशं व्यामोतीत्यादिस्तदर्थ, तथा परद्रव्येण-ऊर्चलो काकाशादिना यः स्वस्य स्पर्शनादिगतो व्यवहारो यथोललोकाकाशेन धर्मास्तिकायस्य देशः स्पृश्यते इत्यादिस्तदर्थमिति 'अद्धासमय'ति अद्धा-कालस्तलक्षणः समया-क्षणोऽद्धासमयः, स चैक एव वर्तमानक्षणलक्षणः, अतीतानागतयोरस-४|| दत्वादिति ॥ कृतं लोकाकाशगतप्रश्नपदस्य निर्वचनम् , अथालोकाकाशं प्रति प्रश्नयशाहPI अलोगागासे णं भंते ! किं जीवा ? पुच्छा तह चेव, गोयमा ! नो जीवा जाव नो अजीवप्पएसा एगे अजीवदव्बदेसे अगुरुपलहुए अणंतेहिं अगुरुयलहुयगुणेहिं संजुत्ते सब्वागासे अणंतभागूणे ॥(सू०१२२)॥8 है धम्मत्थिकाए णं भंते किं(के) महालए पण्णत्ते, गोयमा ! लोए लोयमेसे लोयप्पमाणे लोयफुडे लोयं चेव । फुसित्ता णं चिट्ठह, एवं अहम्मस्थिकाए लोयागासे जीवत्थिकाए पोग्गलत्थिकाए पंचवि एकाभिलावा ॥ (सू०१२३)॥ 'पुच्छा तह चेव'त्ति यथा लोकप्रश्ने, तथाहि-'अलोकाकासे ण भंते ! किं जीवा जीवदेसा जीवण्पएसा अजीवा अजी * अनवस्थितप्रमाणत्वं हि एकस्मिन्नपि प्रदेशे तदा स्पायदा सादिप्रदेशसमुदाय एकत्रीभावमामुयात् न चैवं धर्माधर्मयोः ॥ ४ जीवपुद्गब्योराकाशदेशावगाढयोरुपष्टम्भदानाय जीवपुनलाकाशादेः परस्परं च या स्पर्शना देशापेक्षया तस्य व्यवहाराय ॥ दीप अनुक्रम [१४५] ~306~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy