SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [१२१] ** प्रत सूत्रांक [१२१] व्याख्या- धर्मास्तिकायादय इत्यर्थः, 'खंध'त्ति परमाणुमचयात्मकाः स्कन्धाः 'स्कन्धदेशाः' यादयो विभागाः 'स्कन्धप्रदेशा, प्रज्ञप्ति २ शतके अभयदेवी| तस्यैव निरंशा अंशाः 'परमाणुपुद्गलाः स्कन्धभावमनापन्नाः परमाणव इति, ततो लोकाकाशे रूपिद्रव्यापेक्षया 'अजी- उद्देशः१० आकशेजीयावृत्तिः१ वावि अजीवदेसावि अजीचपएसावि' इत्येतदर्थतः स्याद्, अणूनां स्कन्धानां चाजीवग्रहणेन ग्रहणात् , 'जे अरूवी वाद्यवस्थि|| ते पंचविहे त्यादि, अन्यत्रारूपिणो दशविधा उक्ताः, तद्यथा-आकाशास्तिकायस्तद्देशस्तत्पदेशश्चेत्येवं धर्माधर्मास्तिकायौ ॥१५॥ तिः सु१२१ | समयश्चेति दश, इह तु सभेदस्याकाशस्याधारत्वेन विवक्षितत्वात्तदाधेयाः सप्त वक्तव्या भवन्ति, न च तेऽत्र विवक्षिताः,15 | वक्ष्यमाणकारणात् , ये तु विवक्षितास्तानाह-पश्चेति, कथमित्याह-'धम्मत्थिकाए' इत्यादि, इह जीवानां पुद्गलानां च बहु-14 खादेकस्यापि जीवस्य पुद्गलस्य वा स्थाने सङ्कोचादितथाविधपरिणामवशादहवो जीवाः पुद्गलाश्च तथा तद्देशास्तत्प्रदेशाच||* संभवन्तीतिकृत्वा जीवाश्च जीवदेशाच जीवप्रदेशाच, तथा रूपिद्रव्यापेक्षयाऽजीवाश्चाजीवदेशाश्चाजीवप्रदेशाश्चेति संगतम् | एकत्राप्याश्रये भेदवतो वस्तुत्रयस्य सद्भावात् , धर्मास्तिकायादौ तु द्वितयमेव युक्तं, यतो यदा संपूर्ण वस्तु विवक्ष्यते ४ तदा धर्मास्तिकायादीत्युच्यते, तदंशविवक्षायां तु तत्पदेशा इति, तेषामवस्थितरूपत्वात्, तदेशकल्पना त्वयुक्ता, तेषाम-द। नवस्थितरूपत्वादिति, यद्यपि चानवस्थितरूपत्वं जीवादिदेशानामप्यस्ति तथाऽपि तेषामेकत्राश्रये भेदेन सम्भवः प्ररूप- ॥१५॥ णाकारणम् इह तु तन्नास्तिकायादेरेकरवादसङ्कोचादिधर्मकत्वाञ्चेति, अत एव धर्मास्तिकायादिदेशनिषेधायाह-'नो घ-|| |म्मत्धिकायस्स देसे' तथा 'नो अधम्मस्थिकायस्स देसे त्ति । चूर्णिकारोऽप्याह-'अरूविणो दधा समुदयसद्देणं | दीप अनुक्रम [१४५] मनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५), अंग सूत्र - [०५] "भगवती मुलं एवं अभयदेवसरि-रचित वृत्ति: ~305~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy