SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [ ३०९ ] गाथा दीप अनुक्रम [३८१ -३८२] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [८], वर्ग [-], अंतर् शतक [ - ], उद्देशक [१], मूलं [ ३०९] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः ॥ अथ अष्टमशतकम् ॥ पूर्वाभावः प्ररूपिता इहापि त एव प्रकारान्तरेण प्ररूप्यन्त इत्येवं संबद्धमथाष्टमशतं विनियते, तस्य चोदेशसङ्ग्रहार्थ' 'पुग्गले'त्यादिगाथामाह पोग्गल १ आसीविस २ रुक्ख ३ किरिय ४ आजीव ५ फासुग ६ मदत्ते ७ । पडिणीय ८ बंध ९ आराहणा य १० दस अट्ठमंमि सए ॥ १ ॥ रायगिहे जाव एवं बयासी-कइविहा णं भंते! पोग्गला पन्नत्ता १, गोयमा तिविहा पोग्गला पत्ता, | तंजहा-पओगपरिणया मीससापरिणया वीससापरिणया । (सूत्रं ३०९ ) ॥ 'पोग्गल’त्ति पुद्गलपरिणामार्थः प्रथम उद्देशकः पुद्गल एवोच्यते एवमन्यत्रापि १, 'आसीविस'ति आशीविषादि - विषयो द्वितीयः २ 'रुक्ख'ति सङ्ख्यात जीवादिवृक्षविषयस्तृतीयः ३ 'किरिय'ति कायिक्यादिक्रियाभिधानार्थश्चतुर्थः ४ 'आजीव'त्ति आजीविक वक्तव्यतार्थः पञ्चमः ५ 'फासुग'सि प्रासुकदानादिविषयः षष्ठः ६ 'अदत्ते'त्ति अदत्तादानविचारणार्थः सप्तमः ७ 'पडिणीय'त्ति गुरुप्रत्यनीकाद्यर्थप्ररूपणार्थोऽष्टमः ८ 'बंध'त्ति प्रयोगवन्धाद्यभिधानार्थी नवमः ९ 'आराहण' ति देशाराधनाद्यर्थो दशमः १० ॥ 'पओगपरिणय'ति जीवव्यापारेण शरीरादितया परिणताः 'मीससापरिणयत्ति मिश्रकपरिणताः - प्रयोगविस्रसाभ्यां परिणताः प्रयोगपरिणाममत्यजन्तो विस्रसया स्वभावान्तरमापादिता Education Internationa अथ अष्टम- शतके प्रथम उद्देशक: आरभ्यते For Penal Use Only अथ अष्टम-शतक आरम्भः ~660~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy