SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग -], अंतर्-शतक [-], उद्देशक [२], मूलं [२७२] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक २७२]] गाथा व्याख्या-1 चतुर्थादि कृत्वाऽनन्तरमेव चतुर्थादेः करणमित्यर्थः, अवाचिच-"पवणओ उ दिवसो पञ्चक्खाणस्स निहवणओ य । जहियं ।। |७शतके प्रज्ञप्तिः | समेंति दोन्नि उत भन्नइ कोडिसहियं तु ॥२॥" 'नियंटितं चेव नितरां यन्त्रितं नियन्त्रितं,प्रतिज्ञातदिनादौ ग्लानत्वाद्य-II उद्देशः२ अभयदेवी- तरायभावेऽपि नियमाकर्त्तव्यमिति हृदयं, यदाह- "मासे मासे य तवो अमुगो अमुगे दिणंमि एवइओ। हरेण गिला-18 मूलोत्तरभेयावृत्तिःला पोण व कायबो जाव ऊसासो॥१॥ एवं पच्चक्खाणं नियंटियं धीरपुरिसपन्नत्तं । जे गेण्हंतऽणगारा अणिस्सियप्पा अप- दाःसू२७२ ॥२९॥ डिबद्धा ॥२॥" 'साकार'मिति आक्रियन्त इत्याकाराः-प्रत्याख्यानापवादहेतवो महत्तराकारादयः सहाकारवर्तत इति साकारम् , अविद्यमानाकारमनाकार-यद्विशिष्टप्रयोजनसम्भवाभावे कान्तारदुर्भिक्षादौ महत्तराद्याकारमनुच्चारयनिर्विलीधीयते तदनाकारमिति भावः, केवलमनाकारेऽप्यनाभोगसहसाकाराबुच्चारयितच्यावेव, काष्ठाकुल्यादेर्मुखे प्रक्षेपणतो भो । |मा भूदिति, अतोऽनाभोगसहसाकारापेक्षया सर्वदा साकारमेवेति, 'परिमाणकृत'मिति दयादिभिः कृतपरिमाणम्, ४ अभाणि च- "देत्तीहि व कवलेहि व घरेहि भिक्खाहिं अब दबेहिं । जो भत्तपरिच्चायं करेति परिमाणकडमेयं ॥१॥" |'निरवशेष' समप्राशनादिविषयं, भणितं च-"संघ असणं सर्व च पाणगं सबखजपेजविहिं । परिहरइ सबभाषेणेयं भ १ प्रस्थापकस्तु दिवसः प्रत्याख्यानस्य निष्ठापकश्च । यत्र समेतो द्वौ तु तद्भण्यते कोटीसहितमेव ॥ ३ ॥२ मासे मासे च तपोऽमुकजाममुष्मिन् दिने इयत् । हटेन लानेन वा कर्तव्यं यावदुलासः ॥१॥ एतत् प्रत्याख्यानं नियन्त्रितं धीरपुरुषप्रज्ञप्तं । यद् गृहत्यनगारा ||3| ॥२९॥ भनिश्रितारमानोऽपतिबद्धाः ॥ २॥ ३ दत्तिभिध कवलैर्वा गृमिक्षाभिरथवा द्रव्यः । यो भक्तपरित्यागं करोति परिमाणकतमेतत् ॥१॥ Pie सर्वमशनं सर्व पान सर्व खाद्यपेयविधि । परिहरति सर्वभावेनैतत् भणितं निरवशेष ॥१॥ 25A दीप अनुक्रम [३४० -३४२] SS-NC925 Baitaram.org प्रत्याखानस्य मूल-उत्तरगुणरूप भेदा: ~597~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy