SearchBrowseAboutContactDonate
Page Preview
Page 812
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३४८] दीप अनुक्रम [४२४] व्याख्या-सा एकेन्द्रियो देशबन्धकः सन् मृत्वा द्वीन्द्रियादिषु क्षुल्लकभवग्रहणमनुभूयाविग्रहेण चागत्य प्रथमसमये सर्वबन्धको भूत्वा शतके प्रज्ञप्तिः द्वितीये देशबन्धको भवति, एवं च देशबन्धान्तरं क्षुल्लकभवः सर्ववन्धसमयातिरिक्तः, 'उकोसेण'मित्यादि सर्वबन्धास्तर उद्देशः९ औदारिक दवा भावनोक्तप्रकारेण भावनीयमिति ॥ अथ पृथिवीकायिकबग्धान्तरं चिन्तयन्नाह-'जीवरसे'त्यादि, 'एवं चेव'त्ति करया वृत्ति बन्धः Ill णात् 'तिसमयऊणाईति दृश्यम् , 'उकोसेणं अणतं कालं'ति, इह कालानन्तवं वनस्पतिकायस्थितिकालापेक्षयाऽ सू३४८ नन्तकालमित्युक्तं तद्विभजनार्थमाह-अणंताओ'इत्यादि, अयमभिप्राय:-तस्यानन्तस्य कालस्य समयेषु अवसर्पिण्यु-|| सर्पिणीसमयैरपहियमाणेष्वनन्ता अवसर्पिण्युत्सर्पिण्यो भवन्तीति, 'कालओ'त्ति इद कालापेक्षया मानं, 'खेत्तओत्ति क्षेत्रापेक्षया पुनरिदम्-'अणंता लोग'त्ति, अयमर्थः-तस्यानन्तकालस्य समयेषु लोकाकाशप्रदेशैरपहियमाणेष्वनन्ता लोका भवन्ति, अथ तत्र कियन्तः पुद्गलपरावर्त्ता भवन्ति । इत्यत आह–'असंखेज्जेत्यादि, पुद्गलपरावर्त्तलक्षणं सामा न्येन पुनरिद-दशभिः कोटीकोटीभिरद्धापल्योपमानामेक सागरोपमं दशभिः सागरोपमकोटीकोटीभिरवसर्पिणी, उत्स-A पिण्यप्येवमेव, ता अवसर्पिण्युत्सर्पिण्योऽनन्ताः पुद्गलपरावर्तः, एतद्विशेषलक्षणं तु इहैव पक्ष्यतीति, पुद्गलपरावानामेवासयातत्वनियमनायाह-'आवलिए'ल्यादि, असङ्ख्यातसमयसमुदायश्चावलिकेति'। 'देसर्वधंतरं जहन्नेण'मित्यादि, भावना स्वेवं-पृथिवीकायिको देशबन्धकः सन्मृतः पृथिवीकायिकेषु क्षुल्लकभवग्रहणं जीवित्वा मृतः सन् पुनरवि- ॥४०॥ ग्रहेण पृथिवीकायिकेष्वेवोत्पन्नः, तत्र च सर्वबन्धसमयानन्तरं देशबन्धको जातः, एवं च सर्वबन्धसमयेनाधिकमेकं क्षुल्ल-13 कभवग्रहणं देशवन्धयोरन्तरमिति । 'वणस्सइकाइयाणं दोनि खुड्डाईति बनस्पतिकायिकानां जघन्यतः सर्वबन्धा अत्र मूल-संपादने सूत्र-क्रमांके सू. ३४८ किम लिखितं तत् अहम् न जानामि!!! (यहाँ सूत्र ३४७ चल रहा है, प्रतमे इस सूत्र के बिचमे कोई क्रमांक नहीं बदला, पूज्यपाद सागरानंदसूरीश्वरजी संपादित 'आगममञ्जूषा' में भी यह सूत्र सळंग ही संपादित हुआ है, फिर भी यहाँ दो पृष्ठ तक सू.३४७ लिखा है और बादमे सू.३४८ लिख दिया है, जो की इस प्रत के पृष्ठ ४०७ तक चलता है, बादमे नया सूत्र क्रम ३४९ लिखा है ) औदारिकबन्ध: एवं तस्य भेदा: ~811~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy