SearchBrowseAboutContactDonate
Page Preview
Page 1584
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [६७१-६७३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६७१ ६७३] भाराए पुढवीए अंतरा समोहए जाव अहे सत्तमाए घणोदधिवलएसु उववाएयचो। (सू०६७२) वाउकाइए कणं भंते ! इमीसे रयणप्पभाए पुढवीए सकरप्पभाए पुढवीए अंतरा समोहए समोहणित्ता जे भविए सो हम्मे कप्पे वाउकाइयत्ताए उववजित्तए एवं जहा सत्तरसमसए बाउक्काइयउद्देसए तहा इहवि नवरं अंतरेसु समोरणा नेयवा सेसं तं चेव जाव अणुसरविमाणाणं ईसीपब्भाराए य पुढवीए अंतरा समोहए समोह०२जे टू भविए घणवायतणुवाए घणवायतणुवायवलएसु वाउकाइयत्ताए उवव जित्तए सेसं तं चेव जाव से तेणटेणं जाव उववजेजा । सेवं भंते २त्ति ।। (सूत्र ६७३)॥२०-६॥ । 'पुढवी'त्यादि, ‘एवं जहा सत्तरसमसए छद्गुइसे'त्ति, अनेन च यत्सूचितं तदिदं-'पुर्षि वा उववजित्ता पच्छा आहारेज्जा पुर्वि वा आहारित्ता पच्छा उववजेजे त्यादि, अस्य चायमर्थः-यो गेन्दुकसंनिभसमुद्घातगामी स पूर्व समुत्प४ यते-तत्र गच्छतीत्यर्थः पश्चादाहारयति-शरीरप्रायोग्यान पुद्गलान् गृह्णातीत्यर्थः अत उच्यते-'पुर्वि वा उववजित्ता पच्छा आहारेज'त्ति, यः पुनरीलिकासन्निभसमुद्घातगामी स पूर्वमाहारयति-उत्पत्तिक्षेत्रे प्रदेशप्रक्षेपणेनाहारं गृह्णातीति तत्समनन्तरं च प्राक्तनशरीरस्थप्रदेशानुत्पत्तिक्षेत्रे संहरति अत उच्यते-'पुषिं आहारित्ता पच्छा उववजेजत्ति ।। विंशतितमशते | षष्ठः ॥ २०-६॥ वाचनान्तराभिमायेण तु पृथिव्यबूवायुविषयत्वादुद्देशकत्रयमिदमतोऽष्टमः ॥८॥ दीप अनुक्रम [७८९-७९१] १ एतदभिप्रायेणेव पीवशत्यधिकैकोनविंशतिशतान्युदेशकानां, तथा चोद्देशकगाथानुसारेण सर्वामे णोदेशकद्वयन्यूनतायां न दोषः । अत्र विंशतितमे शतके षष्ठं-उद्देशक: परिसमाप्त: ~1583~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy