SearchBrowseAboutContactDonate
Page Preview
Page 1324
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [-], मूलं [५३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५३९]] ति उद्देशमात्रेण 'इमाइंछ अणइकमणिजाईति इमानि षड् अनतिक्रमणीयानि-व्यभिचारयितुमशक्यानि 'वाग-1 रणाई' ति पृष्टेन सता यानि व्याक्रियन्ते-अभिधीयन्ते तानि व्याकरणानि पुरुषार्थोपयोगित्वाञ्चैतानि षडुक्कानि, अन्यथा नष्टमुष्टिचिन्तालूकामभृतीन्यन्यान्यपि बहूनि निमित्तगोचरीभवन्तीति ॥ 'अजिणे जिणप्पलावि' ति अजिन:-अवीतरागः सन् जिनमात्मानं प्रकर्षेण लपतीत्येवंशीलो जिनप्रलापी, एवमम्यान्यपि पदानि वाच्यानि, नवरम् अर्हन्-पूजाहः केवली-परिपूर्णज्ञानादिः, किमुक्तं भवति !-'अजिणे' इत्यादि । तए णं सावस्थीए नगरीए सिंघाडगजाब पहेसु बहुजणो अन्नमन्नस्स एवमाइक्खा जाव एवं परूवेति एवं खलु देवाणुप्पिया! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव पकासेमाणे विहरति, से कहमेयं मन्ने एवं?, तेणं कालेणं २ सामी समोसढे जाव परिसा पडिगया, तेणं कालेणं २ समणस्स भगवओ महावी-12 रस्स जेट्टे अंतेवासी इंदभूतीणाम अणगारे गोयमगोत्तेणं जाव छटुंछट्टेणं एवं जहा वितियसए नियंटुद्देसप जाव अडमाणे बहुजणसई निसामेति, बहुजणो अन्नमन्नस्स एवमाइक्खइ ४-एवं खलु देवाणुप्पिया। गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव पगासेमाणे विहरति, से कहमेयं मन्ने एवं ?, तए णं भगवं गोयमे बहुजणस्स अंतियं एपमहूँ सोचा निसम्म जाव जायसढे जाव भत्तपाणं पडिदंसेति जाव पजुवासमाणे एवं व०-एवं खलु अहं भंते !तं चेव जाव जिणसई पगासेमाणे बिहरति से कह मेयं भंते! एवं ,तं इच्छामि णं भंते ! गोसालस्स मंखलिपुत्तस्स उट्टाणपरियाणियं परिकहियं, गोयमादी समणे भगवं महावीरे दीप अनुक्रम [६३७] गोशालक-चरित्रं ~ 1323~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy