________________
आगम (०५)
"भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग -], अंतर्-शतक [-1, उद्देशक [५], मूलं [१६१] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [१६१]
SASE
गाथा
गच्छद नो परिडीए, एवं आय कम्मुणा नो परकम्मुणा आपप्पओगेणं नोपरप्पओगेणं उस्सिओदयं वा गच्छइ || पयोदगं वा गच्छद । से णं भंते ! किं अणगारे आसे ?, गोयमा ! अणगारे णं से नो खलु से आसे, एवं | जाव परासरस्वं वा । से भंते ! किं मायी विकुब्वति अमा यी चिकुव्वति!, गोयमा ! मायी विकुम्वति नो अमायी विकुब्वति, माई णं भंते ! तस्स ठाणस्स अणालोइयपडिकते कालं करेइ कहिं उबवजति ?, गोयमा! अन्नयरेसु आभियोगेसु देवलोगेसु देवत्ताए उववजह, अमाई णं तस्स ठाणस्स आलोइयपडिकंते कालं करेह
कहिं उचवज्जति ?, गोयमा ! अन्नयरेसु अणाभिओगेसु देवलोगेसु देवत्ताए उववज्जइ, सेवं भंते २ त्ति, & गाहा-इत्थीअसीपडागा जण्णोवइए य होइ योदब्वे । पलहस्थियपलियंके अभिओगविकुब्वणा माई ॥१॥ (सूत्रं १६१)तईए सए पंचमो उद्देसो समत्सो ३-५॥
'अणगारे ण'मित्यादि, 'असिचम्मपार्य गहाय'त्ति असिचर्मपात्रं-स्फुरकः, अथवाऽसिश्च-खगः चर्मपात्रं च-1 स्फुरकः खड्गकोशको वा असिचर्मपात्रं तद् गृहीत्वा 'असिचम्मपायहत्थकिचगएणं अप्पाणेणं'ति असिचर्मपात्रं हस्ते यस्य स तथा कृत्य-सादिप्रयोजनं गतः-आश्रितः कृत्यगतः ततः कर्मधारयः, अतस्तेनास्माना, अथवाऽसिचर्मपात्रंट कृत्वा हस्ते कृतं येनासौ असिचर्मपात्रहस्तकृत्वाकृतस्तेन, प्राकृतत्वाच्चैवं समासः, अथवाऽसिचर्मपात्रस्य हस्तकृत्या-हस्तकरणं गतः-प्राप्तो यः स तथा तेन, 'पलियंक ति आसनविशेषः प्रतीतश्च 'वग'त्ति वृकः 'दीविय'त्ति चतुष्पदविशेषः 'अच्छत्ति ऋक्षः 'तरच्छति व्याप्रविशेषः 'परासरति सरभः, इहान्यान्यपि शृगालादिपदानि वाचनान्तरे दृश्यन्ते ।
दीप अनुक्रम [१८९-१९०]
For P
OW
~386~