SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [१६१] गाथा दीप अनुक्रम [१८९ -१९०] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [३], वर्ग [-], अंतर् शतक [-], उद्देशक [ ५ ], मूलं [ १६१] + गाथा मुनि दीपरत्नसागरेण संकलित .......आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥१९१॥ | 'अभिजुंजित्तए'त्ति 'अभियोक्तुं' विद्यादिसामर्थ्यतस्तदनुप्रवेशेन व्यापारयितुं यच्च स्वस्वानुप्रवेशनेनाभियोजनं तद्विद्यादिसामथ्र्यपात्तबाह्यपुद्गलान् विना न स्यादितिकृत्वोच्यते- 'नो बाहिरए पुग्गले अपरियाइन्स'ति । 'अणगारे णं से' त्ति अनगार एवासौ तत्वतोऽनगारस्यैवाश्वाद्यनुप्रवेशेन व्याप्रियमाणत्वात् । 'माई अभिजुंजइति कषायवानभियुक्त इत्यर्थः, अधिकृतवाचनायां 'माई विउबर'त्ति दृश्यते, तत्र चाभियोगोऽपि विकुर्वणेति मन्तव्यं, विक्रियारूपत्वात्तस्येति, 'अण्णयरेसु 'ति आभियोगिकदेवा अच्युतान्ता भवन्तीति कृत्वाऽन्यतरेष्वित्युक्तं, केषुचिदित्यर्थः, उत्पद्यते चाभियोजनभावनायुक्तः साधुराभियोगिकदेवेषु करोति च विद्या दिलब्ध्युपजीवको ऽभियोगभावनां, यदाह-"मंता जोगं काउं भूईकम्मं तु जो पउंजेति । सायरसइडिहेड अभिओगं भावणं कुणइ ॥ १ ॥” 'इत्थी' त्यादिसङ्ग्रहगाथा गतार्था ॥ इति तृतीयशते पञ्चमः ॥ ३५ ॥ विकुर्वणाधिकार संबद्ध एव षष्ठ उद्देशकः, तस्य चादिसूत्रम् - अणगारे णं भंते ! भावियप्पा माई मिच्छदिट्ठी वीरियलडीए वेडब्बियलद्वीप विभंगनाणलद्धीए वाणारसिं नगरिं समोहए समोहणिता रायगिहे नगरे रुवाई जाणति पासति ?, हंता जाणइ पासर से भंते । किं त हाभावं जाण० पा० अन्नहाभावं जा० पा० १, गोयमा ! णो तहाभावं जाण० पा० अण्णहाभावं जा० पा० । १ मान् योगांश्च कृत्वा सातरसर्द्धिहेतोः भूतिदानं यः प्रयोजयति स आभियोगिक भावनां करोति ॥ १ ॥ अत्र तृतीय शतके पंचम - उद्देशकः समाप्तः अथ तृतीय शतके षष्ठं उद्देशक: आरभ्यते For Palata Use On ~387~ ३ शतके उद्देशः ६ सम्यग्मि व्यादृशो स मुद्घाते त ध्यातथ्यौप धौ सू १६२ ॥१९१॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy