SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्तिः ) शतक [२], वर्ग -1, अंतर्-शतक [-], उद्देशक [१], मूलं [८६-८९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८६-८९] ८८-८९ व्याख्या- किंविधः सन् ? इत्याह-नो निरुद्धभवेत्ति अनिरुद्धातनजन्मा, चरमभवाप्राप्त इत्यर्थः, अयं च भवद्भयप्राप्तव्यमो-18| २ शतके प्रज्ञप्तिः ॥काक्षोऽपि स्यादित्याह-'नो निरुद्धभवपर्वचे'त्ति प्राप्तव्यभवविस्तार इत्यर्थः, अयं च देवमनुष्यभवप्रपश्चापेक्षयाऽपि स्यादि- उद्दशः १ अभयदेवी-४ त्यत आह–णो पहीणसंसार'त्ति अग्रहीणचतुर्गतिगमन इत्यर्थः, यत एवमत एव 'नो पहीणसंसारबेयणिज्जेत्तिमुतादिसा या वृत्तिः दिधोरित्थताअप्रक्षीणसंसारवेचकर्मा, अयं च सकृञ्चतुर्गतिगमनतोऽपि स्यादित्यत आह-'नो बोच्छिन्नसंसारे'त्ति अत्रुटितचतुर्ग-R eal दिसू ८७ ॥१११॥ तिगमनानुबन्ध इत्यर्थः, अत एव 'नो वोच्छिन्नसंसारवेयणिज्जेत्ति 'नो' नैव व्यवच्छिन्नम्-अनुबन्धव्यवच्छेदेन चतुर्गतिगमनवेचं कर्म यस्य स तथा, अत एव 'नो निहियडे'त्ति अनिष्ठितप्रयोजनः, अत एव 'नो निडियट्ठकरणिज्जे' त्ति 'नो' नैव निष्ठितार्थानामिव करणीयानि-कृत्यानि यस्य स तथा, यत एवंविधोऽसावतः पुनरपीति, अनादौ संसारे | पूर्व प्राप्तमिदानी पुनर्विशुद्धचरणावाप्तेः सकाशादसम्भावनीयम् 'इत्थत्यंति 'इत्यर्थम् एनमर्थम्-अनेकशस्तियङ्नरना किनारकगतिगमनलक्षणम् 'इत्यत्त'मिति पाठान्तरं तत्रानेन प्रकारेणेत्थं तद्भाव इत्थत्वं, मनुष्यादित्वमिति भावः, अनुस्वारलोपश्च प्राकृतत्वात् , 'हब्बति शीघम् 'आगच्छत्ति प्राप्नोति अभिधीयते च-कषायोदयात्प्रतिपतितचरणानां चारित्रवतां संसारसागरपरिभ्रमणं, यदाह-"जइ उवसंतकसाओ लहइ अणतं पुणोवि पडिवाय'ति । स च संसारच-16 क्रगतो मुनिजीवः प्राणादिना नामपदेन कालभेदेन युगपञ्च वाच्यः स्यादिति विभणिषुः प्रश्नयन्नाह-'से णमित्यादि, तत्र 'संः' निर्गन्धजीवः किंशब्दः प्रश्ने सामान्यबाचित्वाच्च नपुंसकलिङ्गेन निर्दिष्टः 'इति' एवमन्वर्थयुक्ततयेत्यर्थः, १ उपशान्तकषायोऽपि यद्यनन्तं कालं यावद्विषतिपातं लभते (तदा का वार्ताऽन्यस्य सकषायस्य ? ) ॥ दीप अनुक्रम [१०८ 5565555 ॥१११॥ -१११] SAREauratonintenational ~ 227~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy