SearchBrowseAboutContactDonate
Page Preview
Page 1863
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [८१० -८११] दीप अनुक्रम [९७५ -९७७] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [२६], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [८१०-८११] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या ॥ ९२९ ॥ 'पार्व कम्मं'ति अशुभं कर्म 'बंधी'ति वद्धवान् 'बंध' त्ति वर्त्तमाने 'बंधिरसइति अनागते इत्येवं चत्वारो भगा बद्धप्रज्ञप्तिः वानित्येतत्पदलब्धाः, 'न बंधी' त्येतत्पदलभ्यास्त्विह न भवन्ति, अतीतकालेऽबन्धकस्य जीवस्यासम्भवात्, तत्र च बद्धअभयदेवी- ४ वान् वनाति भन्त्स्यति चेत्येष प्रथमोऽभव्यमाश्रित्य बद्धवान् बनाति न भन्त्स्यतीति द्वितीयः प्राप्तव्यक्षपकत्वं या वृत्तिः २ भव्य विशेषमाश्रित्य वद्धवान् न बध्नाति भन्त्स्यतीत्येष तृतीयो मोहोपशमे वर्त्तमानं भव्यविशेषमाश्रित्य ततः प्रतिप* तितस्य तस्य पापकर्मणोऽवश्यं बन्धनात् बद्धवान् न बनाति न भन्रस्यतीति चतुर्थः क्षीणमोहमाश्रित्येति ॥ | लेश्याद्वारे सलेश्यजीवस्य चत्वारोऽपि स्युर्यस्माच्छुक्कलेश्यस्य पापकर्म्मणो बन्धकत्वमप्यस्तीति, कृष्णलेश्यादिपञ्चकयुक्तस्य त्वाद्यमेव भङ्गकद्वयं, तस्य हि वर्त्तमानकालिको मोहलक्षणपापकर्मण उपशमः क्षयो वा नास्तीत्येवमन्त्यद्वयाभावः, द्वितीयस्तु तस्य संभवति, कृष्णादिलेश्यायतः कालान्तरे क्षपकत्वप्राप्तौ न भन्त्स्यतीत्येतस्य सम्भवादिति, अलेश्यः- अयोगिकेवली तस्य च चतुर्थ एव, लेश्याभावे बन्धकत्वाभावादिति ॥ पाक्षिकद्वारे कृष्णपाक्षिकस्याद्यमेव भङ्गकद्वयं वर्त्तमाने बन्धाभावस्य तस्याभावात्, शुपाक्षिकस्य तु चत्वारोऽपि स हि बद्धवान् बनाति भन्त्स्यति च प्रश्न समयापेक्षयाऽनन्तरे भविष्यति समये १ तथा बद्धवान् बध्नाति न भन्त्स्यति क्षपकत्वप्राप्तौ २ तथा बद्धवान् न | बनाति चोपशमे भन्त्स्यति च तत्प्रतिपाते ३ तथा बद्धवान्न वंभाति न च भन्त्स्यति क्षपकत्व इति ४, अत एव आह| 'चउभंगो भाणियवो'त्ति, ननु यदि कृष्णपाक्षिकस्य न भन्त्स्यतीत्यस्यासम्भवाद्वितीयो भङ्गक इष्टस्तदा शुपाक्षिकस्या| वश्यं सम्भवात्कथं तत्प्रथमभङ्गकः? इति, अत्रोच्यते, पृच्छानन्तरे भविष्यत्कालेऽवन्धकत्वस्याभावात् उक्तं च वृद्धैरिह Ja Education International For Parts Only ~ 1862 ~ २६ शतके उद्देशः १. जीवादीनां पापवन्धा दिस |८१०-८११ ॥ ९२९ ॥ wor
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy