SearchBrowseAboutContactDonate
Page Preview
Page 1862
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [८१० -८११] दीप अनुक्रम [९७५ -९७७] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [२६], वर्ग [-], अंतर् शतक [ - ], उद्देशक [१], मूलं [ ८१०-८११] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः गोयमा ! बंधी न बंधइ न बंधिस्सइ २ ॥ कण्हपक्खिए णं भंते ! जीवे पार्थ कम्मं पुच्छा, गोयमा ! अत्थेगतिए बंधी पढमवितिया भंगा। सुक्कपक्खिए णं भंते! जीवे पुच्छा, गोयमा ! चउभंगो भाणियो || (सूत्रं ८१० | सम्मद्दिद्वीणं चत्तारि भंगा, मिच्छादिट्ठीणं पढमवितिया भंगा, सम्मामिच्छादिट्टीणं एवं चेव । नाणीणंचत्तारि भंगा, आभिणियोहियणाणीणं जाव मणपजवणाणीणं चत्तारि भंगा, केवलनाणीणं चरमो भंगो जहा अलेस्साणं ५, अन्नाणीणं पद्मवितिया, एवं मइअन्नाणीणं सुयअन्नाणीणं विभंगणाणीणवि ६ । आहारसन्नोवउत्ताणं जाव परिग्गहसन्नोवउत्ताणं पदमवितिया नोसन्नोवउत्ताणं चत्तारि ७ । सवेद्गाणं पढमवितिया, एवं इत्थवेदगा पुरिसवेदगा नपुंसगवेदगावि, अवेदगाणं चत्तारि ॥ सकसाईणं चत्तारि, कोहकसायीणं पढमबितिया भंगा, एवं माणकसाथिस्सवि मायाकसाथिस्सवि लोभक साथिस्सवि चत्तारि भंगा, अकसायी णं भंते ! जीवे पावं कम्मं किं बंधी ? पुच्छा, गोयमा ! अत्थेगतिए बंधी न बंधइ बंधिस्सह ३ अत्थेगतिए बंधी ण बंधइ ण बंधिस्सर ४ । सजोगिस्स उभंगो, एवं मणजोगस्सवि व जोगस्सवि कायजोग| स्सवि, अजोगिस्स चरिमो, सागारोवउप्न्ते चत्तारि, अणागारोवउत्तेचि चत्तारि भंगा ११ ॥ (सूत्रं ८११ ) 'जीवा य' इत्यादि, 'जीवा यत्ति जीवाः प्रत्युद्देशकं बन्धवक्तव्यतायाः स्थानं, ततो लेश्याः पाक्षिकाः दृष्टयः अज्ञानं ज्ञानं सज्ञा वेदः कषाया योग उपयोगश्च बन्धवक्तव्यतास्थानं तदेवमेतान्येकादशापि स्थानानीति गाथार्थः ॥ तत्रा| नन्तरोत्पन्नादिविशेषविरहितं जीवमाश्रित्यैकादशभिरुक्तरूपैर्द्वारिबन्धवक्तव्यतां प्रथमोदेशकेऽभिधातुमाह- 'ते' मित्यादि Educatin internation For Parts Only ~ 1861~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy