________________
आगम
(०५)
प्रत
सूत्रांक
[५९९
-६००]
दीप
अनुक्रम
[७०४
-७०५]
“भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१७], वर्ग [–], अंतर् शतक [-], उद्देशक [३], मूलं [५९९-६००] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि- रचित वृत्तिः
| विणिवणया विवित्तरायणासणसेवणया सोइंदियसंवरे जाव फासिंदियसंवरे जोगपचक्खाणे सरीरपचक्खाणे कसायपचक्खाणे संभोगपञ्चक्खाणे उवहिपचक्खाणे भत्तपचक्खाणे खमा विरागया भावसचे जोग|सचे करणसचे मणसमण्णा हरणया वयसमन्नाहरणया कायसमन्नाहरणया कोहवियेगे जावमिच्छादंसणसंह विवेगे णाणसंपन्नया दंसणसं० चरितसं० वेदणअहियासणया मारणंतियअहियासणया एए णं भन्ते । पया किंपजवसणफला पण्णत्ता ?, समणाउसो ! गोयमा ! संवेगे निवेगे जाव मारणंतिय अहियास० एए णं सिद्धि पावसाणकला पं० समणाउसो ! ॥ सेवं भंते ! २ जाव विहरति ॥ (सूत्रं ६०० ) ॥ १७३ ॥
'कई' त्यादि, 'चलण' ति एजना एव स्फुटतरस्वभावा 'सरीरचलण'ति शरीरस्य - औदारिकादेश्चलना - तत्प्रायोग्य पुन लानां तद्रूपतया परिणमने व्यापारः शरीरचलना, एवमिन्द्रिययोगचलने अपि, 'ओरालिय सरीरचलणं चलिस' ति औदारिकशरीरचलनां कृतवन्तः ॥ अनन्तरं चलनाधर्मो भेदत उक्तः, अथ संवेगादिधर्मान् फलतोऽभिधित्सुरिदमाह'अहे 'त्यादि, अथेति परिप्रश्नार्थः 'संवेष'त्ति संवेजनं संवेगो - मोक्षाभिलाषः 'निषेए'ति निर्वेदः - संसारविरक्तता 'गुरु| साहम्मियसुस्सूसणय'त्ति गुरूणां दीक्षायाचार्याणां साधम्मिकाणां च सामान्यसाधूनां या शुश्रूषणता - सेवा सा तथा 'आलोयण'ति आ-अभिविधिना सकलदोषाणां लोचना-गुरुपुरतः प्रकाशना आलोचना सेवा लोचनता 'निंदणय'ति | निन्दनं आत्मनैवात्मदोषपरिकुत्सनं 'गरहणय'त्ति गईणं-परसमक्षमात्मदोषोद्भावनं 'खमावणय'त्ति परस्यासन्तोषवतः क्षमोत्पादनं 'विजसमणय'त्ति व्यवशमनता- परस्मिन् क्रोधान्निवर्त्तयति सति क्रोधोगानं, पतच कचिन्न दृश्यते, 'सुयस
Eucation International
For Parts Only
~ 1457 ~