SearchBrowseAboutContactDonate
Page Preview
Page 1721
Loading...
Download File
Download File
Page Text
________________ आगम "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [७२४] (०५) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: २५ शतके उद्देशः३ संस्थानानि सू७२४ प्रत सूत्रांक [७२४] व्याख्या- परिमंडलवतंसचउरंसआयतअंणिधंधाणं संठाणाणं दबट्टयाए पएसट्टयाए दबट्टपएसट्टयाए कयरेशहि- प्रज्ञप्ति | तो जाव विसेसाहिया चा?, गोयमा! सबथोषा परिमंडलसंठाणा दबयाए बट्टा संठाणा दषट्टयाए अभयदेवी- संखेजगुणा चउरंसा संठाणा दबट्टयाए संखेजगुणा तंसा संठाणा दबट्टयाए संखेजगुणा आयतसंठाणा यावृत्तिः२४ दवट्टयाए संखेज्जगुणा अणित्थंथा संठाणा दबट्टयाए असंखेजगुणा, पएसट्टयाए सवत्थोवा परिमंडला संठाणा ८५८॥ पएसट्टयाए वहा संठाणा संखेजगुणा जहा वट्टयाए तहा पएसट्टयाएवि जाव अणित्धंथा संठाणा पएसयाए असंखेजगुणा, दबट्ठपएसट्टयाए सबथोवा परिमंडला संठाणा दबट्टयाए सो चेव गमओ भाणियषो जाव अणित्थंथा संठाणा दव० असंखे० अणित्थंधेहिंतो संठाणेहितो दबट्टयाए परिमंडला संठाणा पएसटु. असंखे० वट्टा संठाणा पएसट संखे सो चेव पएसट्टयाए गमओ भाणि जाव अणिस्थंथा संठाणा पएस दृयाए असंखेनगुणा (सूत्रं ७२४)। | 'करणं भंते! इत्यादि, संस्थानानि-स्कन्धाकाराः 'अणित्थंय'त्ति इत्थम्-अनेन प्रकारेण परिमण्डलादिना तिष्ठतीति दि इत्थंस्थं न इत्थंस्थमनित्धंस्थं परिमण्डलादिव्यतिरिक्तमित्यर्थः, 'परिमंडला णं भंते ! संठाण'त्ति परिमण्डलसंस्थानवन्ति | भदन्त । द्रव्याणीत्यर्थः 'दबट्टयाए'ति द्रव्यरूपमर्थमाश्रित्येत्यर्थः 'पएसट्टयाए'त्ति प्रदेशरूपमर्थमाश्रित्येत्यर्थः 'दवठ्ठपए सट्ठयाए'त्ति तदुभयमाश्रित्येत्यर्थः 'सबस्थोवा परिमंडलसंठाणे'ति इह यानि संस्थानानि यत्संस्थानापेक्षया बहुतर|| प्रदेशावगाहीनि तानि तेदपक्षया स्तोकानि तथाविधस्वभावत्वात, तत्र च परिमण्डलसंस्थानं जघन्यतोऽपि विंशतिप्रदेशा दीप अनुक्रम [८७०] ॥८५दा anditurary.com संस्थानं, तस्य भेदा:, ~ 1720~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy