SearchBrowseAboutContactDonate
Page Preview
Page 1720
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [२], मूलं [७२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: CC प्रत सूत्रांक [७२३]] श्रोत्रेन्द्रियद्रव्यग्रहणं हि नाडीमध्य एव तत्र च 'सिय तिदिसिमित्यादि नास्ति ब्याघाताभावादिति । 'फासिंदियत्ताए जहा ओरालियसरीरं'ति, अयमर्थः-स्पर्शनेन्द्रियतया तथा द्रव्याणि गृह्णाति यथौदारिकशरीरं स्थितास्थि-IC तानि पइदिगागतप्रभृतीनि चेति भावः, 'मणजोगत्ताए जहा कम्मगसरीरं नवरं नियम छदिसिंति मनोयोगतया | तथा द्रव्याणि गृह्णाति यथा कार्मण, स्थितान्येव गृहातीति भावः, केवलं तत्र व्याघातेनेत्यायुक्तं इह तु नियमात् पदिशीत्येवं वाच्यं, नाडीमध्य एव मनोद्रव्यग्रहणभावात् , अत्रसानां हि तन्नास्तीति, 'एवं वइजोगत्ताएवि'त्ति मनोद्रव्यवद्वा गद्रव्याणि गृह्णातीत्यर्थः, 'कायजोगत्ताए जहा ओरालियसरीरस्सत्ति काययोगद्रव्याणि स्थितास्थितानि षदिगाग18|| तमभृतीनि चेत्यर्थः । केई' इत्यादि तन्त्र पश्च शरीराणि पश्चेन्द्रियाणि त्रयो मनोयोगादयः आनमाणं चेति सर्वाणि चतु-|| |देश पदानि तत एतदाश्रिताश्चतुर्दशैव दण्डका भवन्तीति ॥ पञ्चविंशतितमशते द्वितीयः ॥ २५॥२॥ दीप CRECR-61-%% अनुक्रम [८६९] द्वितीयोद्देशके द्रव्याण्युक्तानि, तेषु च पुद्गला उक्तास्ते च प्रायः संस्थानवन्तो भवन्तीत्यतस्तृतीये संस्थानान्युच्यन्ते, 15 इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् कति णभंते ! संठाणा प०१, गोयमा! छ संठाणा प० सं०-परिमंडले बहे तसे चउरंसे आयते अणि-1 त्थंथे, परिमंडला णं भंते ! संठाणा घट्टयाए कि संखेजा असंखेजा अर्णता?, गोयमा! नो संखेनो असंखे० अर्णता, वहा णं भंते ! संठाणा एवं चेव एवं जाव अणित्वंथा एवं पएसट्टयाएवि, एएसि णं भंते ।। अत्र पञ्चविंशतितमे शतके द्वितीय उद्देशक: परिसमाप्त: अथ पञ्चविंशतितमे शतके तृतीय-उद्देशक: आरभ्यते संस्थानं, तस्य भेदा:, ~ 1719~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy