SearchBrowseAboutContactDonate
Page Preview
Page 1722
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [७२४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७२४] - SCRECRORSCLAS - वगाहाद्वहुतरप्रदेशावगाहि वृत्तचतुरस्रव्यम्रायतानि तु क्रमेण जघन्यतः पञ्चचतुखिद्विप्रदेशावगाहित्वादस्पप्रदेशावगाहीन्यतः सर्वेभ्यो बहुतरप्रदेशावगाहित्वात्परिमण्डलस्य परिमण्डलसंस्थानानि सर्वेभ्यः सकाशास्तोकानि, तेभ्यश्च क्रमेणा-13 न्येषामपाल्पतरप्रदेशावगाहित्वात्क्रमेण बहुतरत्वमिति सख्येयगुणानि तान्युक्तानि, 'अणिधंथा संठाणा दट्टयाए असंखेज्जगुण'त्ति अनित्वंस्थसंस्थानवन्ति हि परिमण्डलादीनां व्यादिसंयोगनिष्पन्नस्वेन तेभ्योऽतिवहूनीतिकृत्वाऽसह. ख्यातगुणानि पूर्वेभ्य उक्तानि, प्रदेशार्थचिन्तायां तु द्रव्यानुसारित्वात्तदेशानां पूर्ववदल्यवहुत्वे याच्ये, एवं द्रव्यार्थप्रदेशार्थचिन्तायामपि, विशेषस्त्वयं-द्रव्यतोऽनित्थंस्थेभ्यः परिमण्डलानि प्रदेशतोऽसङ्ख्येयगुणानीत्यादि वाच्यमिति ॥ कृता | सामान्यतः संस्थानप्ररूपणा, अथ रलप्रभाद्यपेक्षया तां चिकीर्षुः पूर्वोक्तमेवार्थ प्रस्तावनार्थमाह कति णं भंते ! संठाणा पन्नता, गोषमा ! पंच संठाणा पं०-परिमंडले जाव आयते। परिमंडला | |भंते ! संठाणा किं संखेजा असंखेजा अर्णता ?, गोषमा ! नो संखे० नो असं० अर्णता, बट्टा णं भंते ! संठाणा किं संखेजा, एवं चेव एवं जाव आयता । इमीसे णं भंते ! रयणप्पभाए पुढवीए परिमंडला संठाणा किं संखेजा असंखे० अणता ?, गोयमा 1 नो संखे० नो असंखे० अर्णता, बट्टा णं भंते ! संठाणा किं| संखे० असं एवं चेव, एवं जाव आयया । सकरप्पभाए गंभंते ! पुढवीए परिमंडला संठाणां एवं चेव एवं जाव आयया एवं जाव अहेसत्तमाए । सोहम्मे णं भंते ! कप्पे परिमंडला संठाणा एवं चेव एवं जाव अचुए, गेविजविमाणा णं भंते ! परिमंडलसंठाणा एवं चेव, एवं अणुत्तरविमाणेसुवि, एवं ईसिपब्भाराएवि ॥5 - दीप - - अनुक्रम [८७०] - - संस्थानं, तस्य भेदा:, ~ 1721~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy