SearchBrowseAboutContactDonate
Page Preview
Page 1723
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [3], मूलं [७२५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७२५] व्याख्या- जत्थ णं भंते ! एगे परिमंडले संठाणे जवमझे तत्थ परिमंडला संठाणा किं संखेज्जा असंखेजा अणंता, || || २५ शतके प्रज्ञप्तिः अभयदेवी गोयमा! नो संखे० नो असं० अर्णता । वहा णं भंते ! संठाणा किं संखेजा असं० चेव एवं जाव आयता उद्देशा३ याज स्थ णं भंते ! एगे बढे संठाणे जवमझे तत्थ परिमंडला संठाणा एवं चेव बट्टा संठाणा एवं चेव एवं जाव | भरतप्रभादि आपता, एवं एकेकेणं संठाणेणं पंचवि चारेयवा, जत्थ णं भंते ! इमीसे रयणप्पभाए पुढवीए एगे परिमंडले | संस्थानासंठाणे जवमझे तत्थ णं परिमंडलासंठाणा किं संखेजा पुच्छा, गोयमा! नो संखेजा नो असंखेज़ा अणंतान सू७२५ वहा णं भंते ! संठाणा किं संखे० पुच्छा, गोयमा! नो संखे० नो असंखेज्जा अर्णता एवं चेव जाव आयता, जत्थ णं भंते ! इमीसे रयण पुढचीए एगे वट्टे संठाणे जवमझे तत्थ णं परिमंडला संठाणा किं संखेना? पुच्छा, गोयमा ! नो संखे० नो असं० अर्णता, बट्टा संठाणा एवं चेव जाव आयता, एवं पुणरवि एकेकेणं | संठाणेणं पंचवि चारेयधा जहेव हेडिल्ला जाव आयताणं एवं जाच अहेसत्तमाए एवं कप्पेमुवि जाव ईसी-| फभाराए पुढवीए (सूत्रं ७२५)॥ 'कह ण' मित्यादि, इह षष्ठसंस्थानस्य तदन्यसंयोगनिष्पन्नत्वेनाविवक्षणात् पश्चेत्युक्तम् ॥अथ प्रकारान्तरेण तान्याह 11८५९॥ 'जस्थ ण' मित्यादि, किल सर्वोऽप्ययं लोकः परिमण्डलसंस्थानद्रव्यै निरन्तरं व्याप्तस्तत्र च कल्पनया यानि २ तुल्यप्रदे-11 शावगाहीनि तुल्यप्रदेशानि तुल्यवर्णादिपर्यवाणि च परिमण्डलसंस्थानवन्ति द्रव्याणि तानि तान्येकपङ्गयां स्थाप्यन्ते,18 एकमेकैकजातीयेष्वेकैकपङ्क्त्यामौत्तराधर्येण निक्षिप्यमाणेष्वल्पबहुत्वभावाद् यवाकारः परिमण्डलसंस्थानसमुदायो भवति, SEARSAMACHAR दीप अनुक्रम [८७१] संस्थानं, तस्य भेदा:, ~1722~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy