________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [3], मूलं [७२५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [७२५]
व्याख्या- जत्थ णं भंते ! एगे परिमंडले संठाणे जवमझे तत्थ परिमंडला संठाणा किं संखेज्जा असंखेजा अणंता, || || २५ शतके प्रज्ञप्तिः अभयदेवी
गोयमा! नो संखे० नो असं० अर्णता । वहा णं भंते ! संठाणा किं संखेजा असं० चेव एवं जाव आयता उद्देशा३ याज स्थ णं भंते ! एगे बढे संठाणे जवमझे तत्थ परिमंडला संठाणा एवं चेव बट्टा संठाणा एवं चेव एवं जाव |
भरतप्रभादि आपता, एवं एकेकेणं संठाणेणं पंचवि चारेयवा, जत्थ णं भंते ! इमीसे रयणप्पभाए पुढवीए एगे परिमंडले | संस्थानासंठाणे जवमझे तत्थ णं परिमंडलासंठाणा किं संखेजा पुच्छा, गोयमा! नो संखेजा नो असंखेज़ा अणंतान सू७२५ वहा णं भंते ! संठाणा किं संखे० पुच्छा, गोयमा! नो संखे० नो असंखेज्जा अर्णता एवं चेव जाव आयता, जत्थ णं भंते ! इमीसे रयण पुढचीए एगे वट्टे संठाणे जवमझे तत्थ णं परिमंडला संठाणा किं संखेना? पुच्छा, गोयमा ! नो संखे० नो असं० अर्णता, बट्टा संठाणा एवं चेव जाव आयता, एवं पुणरवि एकेकेणं | संठाणेणं पंचवि चारेयधा जहेव हेडिल्ला जाव आयताणं एवं जाच अहेसत्तमाए एवं कप्पेमुवि जाव ईसी-| फभाराए पुढवीए (सूत्रं ७२५)॥ 'कह ण' मित्यादि, इह षष्ठसंस्थानस्य तदन्यसंयोगनिष्पन्नत्वेनाविवक्षणात् पश्चेत्युक्तम् ॥अथ प्रकारान्तरेण तान्याह
11८५९॥ 'जस्थ ण' मित्यादि, किल सर्वोऽप्ययं लोकः परिमण्डलसंस्थानद्रव्यै निरन्तरं व्याप्तस्तत्र च कल्पनया यानि २ तुल्यप्रदे-11 शावगाहीनि तुल्यप्रदेशानि तुल्यवर्णादिपर्यवाणि च परिमण्डलसंस्थानवन्ति द्रव्याणि तानि तान्येकपङ्गयां स्थाप्यन्ते,18 एकमेकैकजातीयेष्वेकैकपङ्क्त्यामौत्तराधर्येण निक्षिप्यमाणेष्वल्पबहुत्वभावाद् यवाकारः परिमण्डलसंस्थानसमुदायो भवति,
SEARSAMACHAR
दीप
अनुक्रम [८७१]
संस्थानं, तस्य भेदा:,
~1722~